HYMN 21
mahAnindro nRvadA carSaNiprA uta dvibarhA aminaH sahobhiH
asmadryag vAvRdhe viryAyoruH pRthuH sukRtaH kartRbhirbhUt
indrameva dhiSaNA sAtaye dhAd bRhantaM RSvamajaraM yuvAnam
aSALhena savasA shUshuvAMsaM sadyashcid yo vAvRdhe asAmi
pRthU karasnA bahulA gabhastI asmadryak saM mimIhi shravAMsi
yUtheva pashvaH pashupA damUnA asmAnindrAbhyA vavRtsvAjau
taM va indraM catinamasya shAkairiha nUnaM vAjayanto huvema
yathA cit pUrve jaritAra AsuranedyA anavadyA ariSTAH
dhRtavrato dhanadAH somavRddhaH sa hi vAmasya vasunaH purukSuH
saM jagmire pathyA rAyo asmin samudre na sindhavo yAdamAnAH
shaviSThaM na A bhara shUra shava ojiSThamojo abhibhUtaugram
vishvA dyumnA vRSNyA mAnuSANAmasmabhyaM dAharivo mAdayadhyai
yaste madaH pRtaNASAL amRdhra indra taM na A bhara shUshuvAMsam
yena tokasya tanayasya sAtau maMsImahi jigIvAMsastvotAH
A no bhara vRSaNaM shuSmamindra dhanaspRtaM shUshuvAMsaM sudakSam
yena vaMsAma pRtanAsu shatrUn tavotibhiruta jAmInrajAmIn
A te shuSmo vRSabha etu pashcAdottarAdadharAdA purastAt
A vishvato abhi sametvarvAM indra dyumnaM svarvad dhehyasme
nRvat ta indra nRtamAbhirUtI vaMsImahi vAmaM shromatebhiH
IkSe hi vasva ubhayasya rAjan dhA ratnaM mahi sthUraM bRhantam
marutvantaM vRSabhaM ...
janaM vajrin mahi cin manyamAnamebhyo nRbhyo randhayA yeSvasmi
adhA hi tvA pRthivyAM shUrasAtau havAmahe tanayegoSvapsu
vayaM ta ebhiH puruhUta sakhyaiH shatroH\-shatroruttara itsyAma
ghnanto vRtrANyubhayAni shUra rAyA madema bRhatAtvotAH
|