HYMN 25
ya eka id dhavyashcarSaNInAmindraM taM gIrbhirabhyarca AbhiH
yaH patyate vRSabho vRSNyAvAn satyaH satvA purumAyaH sahasvAn
tamu naH pUrve pitaro navagvAH sapta viprAso abhi vAjayantaH
nakSaddAbhaM taturiM parvateSThAmadroghavAcaM matibhiH shaviSTham
tamImaha indramasya rAyaH puruvIrasya nRvataH purukSoH
yo askRdhoyurajaraH svarvAn tamA bhara harivo mAdayadhyai
tan no vi voco yadi te purA cijjaritAra AnashuH sumnamindra
kaste bhAgaH kiM vayo dudhra khidvaH puruhUta purUvaso.asuraghnaH
taM pRchantI vajrahastaM ratheSThAmindraM vepI vakvarIyasya nU gIH
tuvigrAbhaM tuvikUrmiM rabhodAM gAtumiSe nakSate tumramacha
ayA ha tyaM mAyayA vAvRdhAnaM manojuvA svatavaH parvatena
acyutA cid vILitA svojo rujo vi dRLhA dhRSatA virapshin
taM vo dhiyA navyasyA shaviSThaM pratnaM pratnavat paritaMsayadhyai
sa no vakSadanimAnaH suvahmendro vishvAnyatidurgahANi
A janAya druhvaNe pArthivAni divyAni dIpayo.antarikSA
tapA vRSan vishvataH shociSA tAn brahmadviSe shocaya kSAmapashca
bhuvo janasya divyasya rAjA pArthivasya jagatastveSasandRk
dhiSva vajraM dakSiNa indra haste vishvA ajurya dayase vi mAyAH
A saMyatamindra NaH svastiM shatrutUryAya bRhatImamRdhrAm
yayA dAsAnyAryANi vRtrA karo vajrin sutukA nAhuSANi
sa no niyudbhiH puruhUta vedho vishvavArAbhirA gahi prayajyo
na yA adevo varate na deva AbhiryAhi tUyamA madryadrik
|