HYMN 26
suta it tvaM nimishla indra some stome brahmaNi shasyamAnaukthe
yad vA yuktAbhyAM maghavan haribhyAM bibhrad vajrambAhvorindra yAsi
yad vA divi pArye suSvimindra vRtrahatye.avasi shUrasAtau
yad vA dakSasya bibhyuSo abibhyadarandhayaH shardhata indra dasyUn
pAtA sutamindro astu somaM praNenIrugro jaritAramUtI
kartA vIrAya suSvaya u lokaM dAtA vasu stuvate kIraye cit
ganteyAnti savanA haribhyAM babhrirvajraM papiH somaM dadirgAH
kartA vIraM naryaM sarvavIraM shrotA havaMgRNata stomavAhAH
asmai vayaM yad vAvAna tad viviSma indrAya yo naH pradivo apas kaH
sute some stumasi shaMsadukthendrAya brahma vardhanaM yathAsat
brahmANi hi cakRSe vardhanAni tAvat ta indra matibhirviviSmaH
sute some sutapAH shantamAni rAndryA kriyAsma vakSaNAni yajñaiH
sa no bodhi puroLAshaM rarANaH pibA tu somaM goRjIkamindra
edaM barhiryajamAnasya sIdoruM kRdhi tvAyata u lokam
sa mandasvA hyanu joSamugra pra tvA yajñAsa ime ashnuvantu
preme havAsaH puruhUtamasme A tveyaM dhIravasa indra yamyAH
taM vaH sakhAyaH saM yathA suteSu somebhirIM pRNatA bhojamindram
kuvit tasmA asati no bharAya na suSvimindro.avase mRdhAti
evedindraH sute astAvi some bharadvAjeSu kSayadin maghonaH
asad yathA jaritra uta sUririndro rAyo vishvavArasya dAtA
|