Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 6
    • HYMN 55
Previous - Next

Click here to show the links to concordance

HYMN 55


huve vo devImaditiM namobhirmRLIkAya varuNaM mitramagnim
abhikSadAmaryamaNaM sushevaM trAtR^In devAn savitAraM bhagaM ca
sujyotiSaH sUrya dakSapitR^InanAgAstve sumaho vIhi devAn
dvijanmAno ya RtasApaH satyAH svarvanto yajatA agnijihvAH
uta dyAvApRthivI kSatramuru bRhad rodasI sharaNaM suSumne
mahas karatho varivo yathA no.asme kSayAya dhiSaNe anehaH
A no rudrasya sUnavo namantAmadyA hUtAso vasavo.adhRSTAH
yadImarbhe mahati vA hitAso bAdhe maruto ahvAma devAn
mimyakSa yeSu rodasI nu devI siSakti pUSA abhyardhayajvA
shrutvA havaM maruto yad dha yAtha bhUmA rejante adhvani pravikte
abhi tyaM vIraM girvaNasamarcendraM brahmaNA jaritarnavena
shravadid dhavamupa ca stavAno rAsad vAjAnupa maho gRNAnaH
omAnamApo mAnuSIramRktaM dhAta tokAya tanayAya shaMyoH
yUyaM hi SThA bhiSajo mAtRtamA vishvasya sthAturjagato janitrIH
A no devaH savitA trAyamANo hiraNyapANiryajato jagamyAt
yo datravAnuSaso na pratIkaM vyUrNute dAshuSe vAryANi
uta tvaM sUno sahaso no adyA devAnasminnadhvare vavRtyAH
syAmahaM te sadamid rAtau tava syAmagne.avasA suvIraH
uta tyA me havamA jagmyAtaM nAsatyA dhIbhiryuvamaN^ga viprA
atriM na mahastamaso.amumuktaM tUrvataM narA duritAdabhIke

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License