Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 6
    • HYMN 58
Previous - Next

Click here to show the links to concordance

HYMN 58


na tad divA na pRthivyAnu manye na yajñena nota shamIbhirAbhiH
ubjantu taM subhvaH parvatAso ni hIyatAmatiyAjasya yaSTA
ati vA yo maruto manyate no brahma vA yaH kriyamANaM ninitsAt
tapUMSi tasmai vRjinAni santu brahmadviSamabhi taM shocatu dyauH
kimaN^ga tvA brahmaNaH soma gopAM kimaN^ga tvAhurabhishastipAM naH
kimaN^ga naH pashyasi nidyamAnAn brahmadviSe tapuSiM hetimasya
avantu mAmuSaso jAyamAnA avantu mA sindhavaH pinvamAnAH
avantu mA parvatAso dhruvAso.avantu mA pitaro devahUtau
vishvadAnIM sumanasaH syAma pashyema nu sUryamuccarantam
tathA karad vasupatirvasUnAM devAnohAno.avasAgamiSThaH
indro nediSThamavasAgamiSThaH sarasvatI sindhubhiH pinvamAnA
parjanyo na oSadhIbhirmayobhuragniH sushaMsaH suhavaH piteva
vishve devAsa A gata shRNutA ma imaM havam
edaM barhirni SIdata
yo vo devA ghRtasnunA havyena pratibhUSati
taM vishva upa gachatha
upa naH sUnavo giraH shRNvantvamRtasya ye
sumRLIkA bhavantu naH
vishve devA RtAvRdha RtubhirhavanashrutaH
juSantAM yujyaM payaH
stotramindro marudgaNastvaSTRmAn mitro aryamA
imA havyA juSanta naH
imaM no agne adhvaraM hotarvayunasho yaja
cikitvAn daivyaM janam
vishve devAH shRNutemaM havaM me ye antarikSe ya upa dyavi STha
ye agnijihvA uta vA yajatrA AsadyAsmin barhiSi mAdayadhvam
vishve devA mama shRNvantu yajñiyA ubhe rodasI apAM napAcca manma
mA vo vacAMsi paricakSyANi vocaM sumneSvid vo antamA madema
ye ke ca jmA mahino ahimAyA divo jajñire apAM sadhasthe
te asmabhyamiSaye vishvamAyuH kSapa usrA varivasyantudevAH
agnIparjanyAvavataM dhiyaM me.asmin have suhavA suSTutiMnaH
iLAmanyo janayad garbhamanyaH prajAvatIriSa A dhattamasme
stIrNe barhiSi samidhAne agnau sUktena mahA namasA vivAse
asmin no adya vidathe yajatrA vishve devA haviSi mAdayadhvam

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License