Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 6
    • HYMN 66
Previous - Next

Click here to show the links to concordance

HYMN 66


pra nu vocA suteSu vAM vIryA yAni cakrathuH
hatAso vAM pitaro devashatrava indrAgnI jIvatho yuvam
baL itthA mahimA vAmindrAgnI paniSTha A
samAno vAM janitA bhrAtarA yuvaM yamAvihehamAtarA
okivAMsA sute sacAnashvA saptI ivAdane
indrA nvagnI avaseha vajriNA vayaM devA havAmahe
ya indrAgnI suteSu vAM stavat teSv RtAvRdhA
joSavAkaM vadataH pajrahoSiNA na devA bhasathashcana
indrAgnI ko asya vAM devau martashciketati
viSUco ashvAn yuyujAna Iyata ekaH samAna A rathe
indrAgnI apAdiyaM pUrvAgAt padvatIbhyaH
hitvI shiro jihvayA vAvadaccarat triMshat padA nyakramIt
indrAgnI A hi tanvate naro dhanvAni bAhvoH
mA no asmin mahAdhane parA varktaM gaviSTiSu
indrAgnI tapanti mAghA aryo arAtayaH
apa dveSAMsyA kRtaM yuyutaM sUryAdadhi
indrAgnI yuvorapi vasu divyAni pArthivA
A na iha prayachataM rayiM vishvAyupoSasam
indrAgnI ukthavAhasA stomebhirhavanashrutA
vishvAbhirgIrbhirA gatamasya somasya pItaye

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License