HYMN 67
shnathad vRtramuta sanoti vAjamindrA yo agnI sahurI saparyAt
irajyantA vasavyasya bhUreH sahastamA sahasA vAjayantA
tA yodhiSTamabhi gA indra nUnamapaH svaruSaso agna ULhaH
dishaH svaruSasa indra citrA apo gA agne yuvase niyutvAn
A vRtrahaNA vRtrahabhiH shuSmairindra yAtaM namobhiragne arvAk
yuvaM rAdhobhirakavebhirindrAgne asme bhavatamuttamebhiH
tA huve yayoridaM papne vishvaM purA kRtam
indrAgnI namardhataH
ugrA vighaninA mRdha indrAgnI havAmahe
tA no mRLAta IdRshe
hato vRtrANyAryA hato dAsAni satpatI
hato vishvA apa dviSaH
indrAgnI yuvAmime.abhi stomA anUSata
pibataM shambhuvA sutam
yA vAM santi puruspRho niyuto dAshuSe narA
indrAgnI tAbhirA gatam
tAbhirA gachataM naropedaM savanaM sutam
indrAgnI somapItaye
tamILiSva yo arciSA vanA vishvA pariSvajat
kRSNAkRNoti jihvayA
ya iddha AvivAsati sumnamindrasya martyaH
dyumnAya sutarA apaH
tA no vAjavatIriSa AshUn pipRtamarvataH
indramagniM ca voLhave
ubhA vAmindrAgnI AhuvadhyA ubhA rAdhasaH saha mAdayadhyai
ubhA dAtArAviSAM rayINAmubhA vAjasya sAtaye huve vAm
A no gavyebhirashvyairvasavyairupa gachatam
sakhAyau devau sakhyAya shambhuvendrAgnI tA havAmahe
indrAgnI shRNutaM havaM yajamAnasya sunvataH
vItaM havyAnyA gataM pibataM somyaM madhu
|