Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 6
    • HYMN 70
Previous - Next

Click here to show the links to concordance

HYMN 70


kva tyA valgU puruhUtAdya dUto na stomo.avidan namasvAn
A yo arvAM nAsatyA vavarta preSThA hyasatho asya manman
araM me gantaM havanAyAsmai gRNAnA yathA pibAtho andhaH
pari ha tyad vartiryAtho riSo na yat paro nAntarastuturyAt
akAri vAmandhaso varImannastAri barhiH suprAyaNatamam
uttAnahasto yuvayurvavandA vAM nakSanto adraya Añjan
Urdhvo vAmagniradhvareSvasthAt pra rAtireti jUrNinIghRtAcI
pra hotA gUrtamanA urANo.ayukta yo nAsatyA havIman
adhi shriye duhitA sUryasya rathaM tasthau purubhujA shatotim
pra mAyAbhirmAyinA bhUtamatra narA nRtU janiman yajñiyAnAm
yuvaM shrIbhirdarshatAbhirAbhiH shubhe puSTimUhathuHsUryAyAH
pra vAM vayo vapuSe.anu paptan nakSad vANI suSTutA dhiSNyA vAm
A vAM vayo.ashvAso vahiSThA abhi prayo nAsatyA vahantu
pra vAM ratho manojavA asarjISaH pRkSa iSidho anu pUrvIH
puru hi vAM purubhujA deSNaM dhenuM na iSaM pinvatamasakrAm
stutashca vAM mAdhvI suSTutishca rasAshca ye vAmanu rAtimagman
uta ma Rjre purayasya raghvI sumILhe shataM peruke ca pakvA
shANDo dAd dhiraNinaH smaddiSTIn dasha vashAso abhiSAca RSvAn
saM vAM shatA nAsatyA sahasrAshvAnAM purupanthA gire dAt
bharadvAjAya vIra nU gire dAd dhatA rakSAMsi purudaMsasA syuH
A vAM sumne variman sUribhiH SyAm

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License