Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 7
    • HYMN 2
Previous - Next

Click here to show the links to concordance

HYMN 2


juSasva naH samidhamagne adya shocA bRhad yajataM dhUmamRNvan
upa spRsha divyaM sAnu stUpaiH saM rashmibhistatanaH sUryasya
narAshaMsasya mahimAnameSAmupa stoSAma yajatasya yajñaiH
ye sukratavaH shucayo dhiyandhAH svadanti devA ubhayAni havyA
ILenyaM vo asuraM sudakSamantardUtaM rodasI satyavAcam
manuSvadagniM manunA samiddhaM samadhvarAya sadamin mahema
saparyavo bharamANA abhijñu pra vRñjate namasA barhiragnau
AjuhvAnA ghRtapRSThaM pRSadvadadhvaryavo haviSA marjayadhvam
svAdhyo vi duro devayanto.ashishrayU rathayurdevatAtA
pUrvI shishuM na mAtarA rihANe samagruvo na samaneSvañjan
uta yoSaNe divye mahI na uSAsAnaktA sudugheva dhenuH
barhiSadA puruhUte maghonI A yajñiye suvitAya shrayetAm
viprA yajñeSu mAnuSeSu kArU manye vAM jAtavedasA yajadhyai
UrdhvaM no adhvaraM kRtaM haveSu tA deveSu vanatho vAryANi
A bhAratI bhAratIbhiH ...
tan nasturIpaM ...
vanaspate.ava ...
A yAhyagne ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License