HYMN 18
tve ha yat pitarashcin na indra vishvA vAmA jaritAro asanvan
tve gAvaH sudughAstve hyashvAstvaM vasu devayatevaniSThaH
rAjeva hi janibhiH kSeSyevAva dyubhirabhi viduS kaviH san
pishA giro maghavan gobhirashvaistvAyataH shishIhirAye asmAn
imA u tvA paspRdhAnAso atra mandrA giro devayantIrupa sthuH
arvAcI te pathyA rAya etu syAma te sumatAvindra sharman
dhenuM na tvA sUyavase dudukSannupa brahmANi sasRje vasiSThaH
tvAmin me gopatiM vishva AhA na indraH sumatiM gantvacha
arNAMsi cit paprathAnA sudAsa indro gAdhAnyakRNot supArA
shardhantaM shimyumucathasya navyaH shApaM sindhUnAmakRNodashastIH
puroLA it turvasho yakSurAsId rAye matsyAso nishitA apIva
shruSTiM cakrurbhRgavo druhyavashca sakhA sakhAyamatarad viSUcoH
A pakthAso bhalAnaso bhanantAlinAso viSANinaH shivAsaH
A yo.anayat sadhamA Aryasya gavyA tRtsubhyo ajagan yudhA nRn
durAdhyo aditiM srevayanto.acetaso vi jagRbhre paruSNIm
mahnAvivyak pRthivIM patyamAnaH pashuS kavirashayaccAyamAnaH
IyurarthaM na nyarthaM paruSNImAshushcanedabhipitvaM jagAma
sudAsa indraH sutukAnamitrAnarandhayan mAnuSe vadhrivAcaH
IyurgAvo na yavasAdagopA yathAkRtamabhi mitraM citAsaH
pRshnigAvaH pRshninipreSitAsaH shruSTiM cakrurniyuto rantayashca
ekaM ca yo viMshatiM ca shravasyA vaikarNayorjanAn rAjA nyastaH
dasmo na sadman ni shishAti barhiH shUraH sargamakRNodindra eSAm
adha shrutaM kavaSaM vRddhamapsvanu druhyuM ni vRNag vajrabAhuH
vRNAnA atra sakhyAya sakhyaM tvAyanto ye amadannanu tvA
vi sadyo vishvA dRMhitAnyeSAmindraH puraH sahasA sapta dardaH
vyAnavasya tRtsave gayaM bhAg jeSma pUruM vidathe mRdhravAcam
ni gavyavo.anavo druhyavashca SaSTiH shatA suSupuH SaT sahasrA
SaSTirvIrAso adhi SaD duvoyu vishvedindrasya vIryA kRtAni
indreNaite tRtsavo veviSANA Apo na sRSTA adhavanta nIcIH
durmitrAsaH prakalavin mimAnA jahurvishvAni bhojanA sudAse
ardhaM vIrasya shRtapAmanindraM parA shardhantaM nunude abhi kSAm
indro manyuM manyumyo mimAya bheje patho vartanimpatyamAnaH
AdhreNa cit tad vekaM cakAra siMhyaM cit petvenA jaghAna
ava sraktIrveshyAvRshcadindraH prAyachad vishvA bhojanA sudAse
shashvanto hi shatravo rAradhuS Te bhedasya cicchardhato vinda randhim
martAnena stuvato yaH kRNoti tigmaM tasmin ni jahi vajramindra
AvadindraM yamunA tRtsavashca prAtra bhedaM sarvatAtAmuSAyat
ajAsashca shigravo yakSavashca baliM shIrSANi jabhrurashvyAni
na ta indra sumatayo na rAyaH saMcakSe pUrvA uSaso na nUtnAH
devakaM cin mAnyamAnaM jaghanthAva tmanA bRhataH shambaraM bhet
pra ye gRhAdamamadustvAyA parAsharaH shatayAturvasiSThaH
na te bhojasya sakhyaM mRSantAdhA sUribhyaH sudinA vyuchAn
dve napturdevavataH shate gordvA rathA vadhUmantA sudAsaH
arhannagne paijavanasya dAnaM hoteva sadma paryemi rebhan
catvAro mA paijavanasya dAnAH smaddiSTayaH kRshanino nireke
RjrAso mA pRthiviSThAH sudAsastokaM tokAya shravase vahanti
yasya shravo rodasI antarurvI shIrSNe\-shIrSNe vibabhAjA vibhaktA
saptedindraM na sravato gRNanti ni yudhyAmadhimashishAdabhIke
imaM naro marutaH sashcatAnu divodAsaM na pitaraM sudAsaH
aviSTanA paijavanasya ketaM dUNAshaM kSatramajaraM duvoyu
|