HYMN 19
yastigmashRN^go vRSabho na bhIma ekaH kRSTIshcyAvayati pra vishvAH
yaH shashvato adAshuSo gayasya prayantAsisuSvitarAya vedaH
tvaM ha tyadindra kutsamAvaH shushrUSamANastanvA samarye
dAsaM yacchuSNaM kuyavaM nyasmA arandhaya ArjuneyAya shikSan
tvaM dhRSNo dhRSatA vItahavyaM prAvo vishvAbhirUtibhiH sudAsam
pra paurukutsiM trasadasyumAvaH kSetrasAtA vRtrahatyeSu pUrum
tvaM nRbhirnRmaNo devavItau bhUrINi vRtrA haryashva haMsi
tvaM ni dasyuM cumuriM dhuniM cAsvApayo dabhItaye suhantu
tava cyautnAni vajrahasta tAni nava yat puro navatiM ca sadyaH
niveshane shatatamAviveSIrahañca vRtraM namucimutAhan
sanA tA ta indra bhojanAni rAtahavyAya dAshuSe sudAse
vRSNe te harI vRSaNA yunajmi vyantu brahmANi purushAka vAjam
mA te asyAM sahasAvan pariSTAvaghAya bhUma harivaH parAdai
trAyasva no.avRkebhirvarUthaistava priyAsaH sUriSu syAma
priyAsa it te maghavannabhiSTau naro madema sharaNe sakhAyaH
ni turvashaM ni yAdvaM shishIhyatithigvAya shaMsyaM kariSyan
sadyashcin nu te maghavannabhiSTau naraH shaMsantyukthashAsa ukthA
ye te havebhirvi paNInradAshannasmAn vRNISva yujyAya tasmai
ete stomA narAM nRtama tubhyamasmadryañco dadato maghAni
teSAmindra vRtrahatye shivo bhUH sakhA ca shUro.avitAca nRNAm
nU indra shUra stavamAna UtI brahmajUtastanvA vAvRdhasva
upa no vAjAn mimIhyupa stIn yUyaM pAta ...
|