HYMN 20
ugro jajñe vIryAya svadhAvAñcakrirapo naryo yat kariSyan
jagmiryuvA nRSadanamavobhistrAtA na indra enaso mahashcit
hanta vRtramindraH shUshuvAnaH prAvIn nu vIro jaritAramUtI
kartA sudAse aha vA u lokaM dAtA vasu muhurA dAshuSe bhUt
yudhmo anarvA khajakRt samadvA shUraH satrASAD januSemaSALhaH
vyAsa indraH pRtanAH svojA adhA vishvaMshatrUyantaM jaghAna
ubhe cidindra rodasI mahitvA paprAtha taviSIbhistuviSmaH
ni vajramindro harivAn mimikSan samandhasA madeSu vAuvoca
vRSA jajAna vRSaNaM raNAya tamu cin nArI naryaM sasUva
pra yaH senAnIradha nRbhyo astInaH satvA gaveSaNaH sa dhRSNuH
nU cit sa bhreSate jano na reSan mano yo asya ghoramAvivAsAt
yajñairya indre dadhate duvAMsi kSayat sa rAya RtapA RtejAH
yadindra pUrvo aparAya shikSannayajjyAyAn kanIyaso deSNam
amRta it paryAsIta dUramA citra citryaM bharA rayiM naH
yasta indra priyo jano dadAshadasan nireke adrivaH sakhA te
vayaM te asyAM sumatau caniSThAH syAma varUthe aghnato nRpItau
eSa stomo acikradad vRSA ta uta stAmurmaghavannakrapiSTa
rAyas kAmo jaritAraM ta Agan tvamaN^ga shakra vasva Ashako naH
sa na indra tvayatAyA iSe dhAstmanA ca ye maghavAno junanti
vasvI Su te jaritre astu shaktiryUyaM pAta ...
|