HYMN 33
shvityañco mA dakSiNataskapardA dhiyaMjinvAso abhi hi pramanduH
uttiSThan voce pari barhiSo nR^In na me dUrAdavitave vasiSThAH
dUrAdindramanayannA sutena tiro vaishantamati pAntamugram
pAshadyumnasya vAyatasya somAt sutAdindro.avRNItAvasiSThAn
even nu kaM sindhumebhistatAreven nu kaM bhedamebhirjaghAna
even nu kaM dAsharAjñe sudAsaM prAvadindro brahmaNA vo vasiSThAH
juSTI naro brahmaNA vaH pitR^INAmakSamavyayaM na kilA riSAtha
yacchakvarISu bRhatA raveNendre shuSmamadadhAtA vasiSThAH
ud dyAmivet tRSNajo nAthitAso.adIdhayurdAsharAjñe vRtAsaH
vasiSThasya stuvata indro ashroduruM tRtsubhyo akRNodu lokam
daNDA ived goajanAsa Asan parichinnA bharatA arbhakAsaH
abhavacca puraetA vasiSTha Adit tRtsUnAM visho aprathanta
trayaH kRNvanti bhuvaneSu retastisraH prajA AryA jyotiragrAH
trayo gharmAsa uSasaM sacante sarvAnit tAnanuvidurvasiSThAH
sUryasyeva vakSatho jyotireSAM samudrasyeva mahimA gabhIraH
vAtasyeva prajavo nAnyena stomo vasiSThA anvetave vaH
ta in niNyaM hRdayasya praketaiH sahasravalshamabhi saMcaranti
yamena tataM paridhiM vayanto.apsarasa upa sedurvasiSThAH
vidyuto jyotiH pari saMjihAnaM mitrAvaruNA yadapashyatAM tvA
tat te janmotaikaM vasiSThAgastyo yat tvA vishaAjabhAra
utAsi maitrAvaruNo vasiSThorvashyA brahman manaso.adhi jAtaH
drapsaM skannaM brahmaNA daivyena vishve devAH puSkare tvAdadanta
sa praketa ubhayasya pravidvAn sahasradAna uta vA sadAnaH
yamena tataM paridhiM vayiSyannapsarasaH pari jajñe vasiSThaH
satre ha jAtAviSitA namobhiH kumbhe retaH siSicatuH samAnam
tato ha mAna udiyAya madhyAt tato jAtaM RSimAhurvasiSTham
ukthabhRtaM sAmabhRtaM bibharti grAvANaM bibhrat pra vadAtyagre
upainamAdhvaM sumanasyamAnA A vo gachAti pratRdo vasiSThaH
|