Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 7
    • HYMN 56
Previous - Next

Click here to show the links to concordance

HYMN 56


ka IM vyaktA naraH sanILA rudrasya maryA adha svashvAH
nakirhyeSAM janUMSi veda te aN^ga vidre mitho janitram
abhi svapUbhirmitho vapanta vAtasvanasaH shyenA aspRdhran
etAni dhIro niNyA ciketa pRshniryadUdho mahI jabhAra
sA viT suvIrA marudbhirastu sanAt sahantI puSyantI nRmNam
yAmaM yeSThAH shubhA shobhiSThAH shriyA sammishlA ojobhirugrAH
ugraM va oja sthirA shavAMsyadhA marudbhirgaNastuviSmAn
shubhro vaH shuSmaH krudhmI manAMsi dhunirmuniriva shardhasya dhRSNoH
sanemyasmad yuyota didyuM mA vo durmatiriha praNaM naH
priyA vo nAma huve turANAmA yat tRpan maruto vAvashAnAH
svAyudhAsa iSmiNaH suniSkA uta svayaM tanvaH shumbhamAnAH
shucI vo havyA marutaH shucInAM shuciM hinomyadhvaraM shucibhyaH
Rtena satyaM RtasApa AyañchucijanmAnaH shucayaH pAvakAH
aMseSvA marutaH khAdayo vo vakSassu rukmA upashishriyANAH
vi vidyuto na vRSTibhI rucAnA anu svadhAmAyudhairyachamAnAH
pra budhnyA va Irate mahAMsi pra nAmAni prayajyavastiradhvam
sahasriyaM damyaM bhAgametaM gRhamedhIyaM maruto juSadhvam
yadi stutasya maruto adhIthetthA viprasya vAjino havIman
makSU rAyaH suvIryasya dAta nU cid yamanya AdabhadarAvA
atyAso na ye marutaH svañco yakSadRsho na shubhayanta maryAH
te harmyeSThAH shishavo na shubhrA vatsAso na prakrILinaH payodhAH
dashasyanto no maruto mRLantu varivasyanto rodasI sumeke
Are gohA nRhA vadho vo astu sumnebhirasme vasavo namadhvam
A vo hotA johavIti sattaH satrAcIM rAtiM maruto gRNAnaH
ya Ivato vRSaNo asti gopAH so advayAvI havate va ukthaiH
ime turaM maruto rAmayantIme sahaH sahasa A namanti
imeshaMsaM vanuSyato ni pAnti guru dveSo araruSe dadhanti
ime radhraM cin maruto junanti bhRmiM cid yathA vasavo juSanta
apa bAdhadhvaM vRSaNastamAMsi dhatta vishvaM tanaya
M tokamasme
mA vo dAtrAn maruto nirarAma mA pashcAd daghma rathyo vibhAge
A na spArhe bhajatanA vasavye yadIM sujAtaM vRSaNo vo asti
saM yad dhananta manyubhirjanAsaH shUrA yahvISvoSadhISu vikSu
adha smA no maruto rudriyAsastrAtAro bhUta pRtanAsvaryaH
bhUri cakra marutaH pitryANyukthAni yA vaH shasyante purA cit
marudbhirugraH pRtanAsu sALhA marudbhirit sanitA vAjamarvA
asme vIro marutaH shuSmyastu janAnAM yo asuro vidhartA
apo yena sukSitaye taremAdha svamoko abhi vaH syAma
tan na indro varuNo mitro agnir...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License