Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 7
    • HYMN 60
Previous - Next

Click here to show the links to concordance

HYMN 60


yadadya sUrya bravo.anAgA udyan mitrAya varuNAya satyam
vayaM devatrAdite syAma tava priyAso aryaman gRNantaH
eSa sya mitrAvaruNA nRcakSA ubhe udeti sUryo abhi jman
vishvasya sthAturjagatashca gopA Rju marteSu vRjinA capashyan
ayukta sapta haritaH sadhasthAd yA IM vahanti sUryaM ghRtAcIH
dhAmAni mitrAvaruNA yuvAkuH saM yo yUtheva janimAni caSTe
ud vAM pRkSAso madhumanto asthurA sUryo aruhacchukramarNaH
yasmA AdityA adhvano radanti mitro aryamA varuNaHsajoSAH
ime cetAro anRtasya bhUrermitro aryamA varuNo hi santi
ima Rtasya vAvRdhurduroNe shagmAsaH putrA aditeradabdhAH
ime mitro varuNo dULabhAso.acetasaM ciccitayanti dakSaiH
api kratuM sucetasaM vatantastirashcidaMhaH supathAnayanti
ime divo animiSA pRthivyAshcikitvAMso acetasaM nayanti
pravrAje cin nadyo gAdhamasti pAraM no asya viSpitasya parSan
yad gopAvadaditiH sharma bhadraM mitro yachanti varuNaH sudAse
tasminnA tokaM tanayaM dadhAnA mA karma devaheLanaM turAsaH
ava vediM hotrAbhiryajeta ripaH kAshcid varuNadhrutaH saH
pari dveSobhiraryamA vRNaktUruM sudAse vRSaNA u lokam
sasvashcid dhi samRtistveSyeSAmapIcyena sahasA sahante
yuSmad bhiyA vRSaNo rejamAnA dakSasya cin mahinA mRLatA naH
yo brahmaNe sumatimAyajAte vAjasya sAtau paramasya rAyaH
sIkSanta manyuM maghavAno arya uru kSayAya cakrire sudhAtu
iyaM deva purohitiryuvabhyAM yajñeSu mitrAvaruNAvakAri
vishvAni durgA pipRtaM tiro no yUyaM pAta ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License