Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 7
    • HYMN 86
Previous - Next

Click here to show the links to concordance

HYMN 86


dhIrA tvasya mahinA janUMSi vi yastastambha rodasI cidurvI
pra nAkaM RSvaM nunude bRhantaM dvitA nakSatrampaprathacca bhUma
uta svayA tanvA saM vade tat kadA nvantarvaruNe bhuvAni
kiM me havyamahRNAno juSeta kadA mRLIkaM sumanA abhi khyam
pRche tadeno varuNa didRkSUpo emi cikituSo vipRcham
samAnamin me kavayashcidAhurayaM ha tubhyaM varuNo hRNIte
kimAga Asa varuNa jyeSThaM yat stotAraM jighAMsasi sakhAyam
pra tan me voco dULabha svadhAvo.ava tvAnenA namasA tura iyAm
ava drugdhAni pitryA sRjA no.ava yA vayaM cakRmA tanUbhiH
ava rAjan pashutRpaM na tAyuM sRjA vatsaM na dAmno vasiSTham
na sa svo dakSo varuNa dhrutiH sA surA manyurvibhIdakoacittiH
asti jyAyAn kanIyasa upAre svapnashcanedanRtasya prayotA
araM dAso na mILhuSe karANyahaM devAya bhUrNaye.anAgAH
acetayadacito devo aryo gRtsaM rAye kavitaro junAti
ayaM su tubhyaM varuNa svadhAvo hRdi stoma upashritashcidastu
shaM naH kSeme shamu yoge no astu yUyaM pAta ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License