Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 7
    • HYMN 91
Previous - Next

Click here to show the links to concordance

HYMN 91


kuvidaN^ga namasA ye vRdhAsaH purA devA anavadyAsa Asan
te vAyave manave bAdhitAyAvAsayannuSasaM sUryeNa
ushantA dUtA na dabhAya gopA mAsashca pAthaH sharadashca pUrvIH
indravAyU suSTutirvAmiyAnA mArDIkamITTe suvitaM ca navyam
pIvoannAn rayivRdhaH sumedhAH shvetaH siSakti niyutAmabhishrIH
te vAyave samanaso vi tasthurvishven naraH svapatyAni cakruH
yAvat tarastanvo yAvadojo yAvan narashcakSasA dIdhyAnAH
shuciM somaM shucipA pAtamasme indravAyU sadatambarhiredam
niyuvAnA niyuta spArhavIrA indravOi P-ªamarvAk |\\ AU0709113052} idaM hi vAM prabhRtaM madhvo agramadha prINAnA vimumuktamasme
yA vAM shataM niyuto yAH sahasramindravAyU vishvavArAH sacante
AbhiryAtaM suvidatrAbhirarvAk pAtaM narApratibhRtasya madhvaH
arvanto na shravaso ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License