Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 8
    • HYMN 4
Previous - Next

Click here to show the links to concordance

HYMN 4


yadindra prAgapAgudaM nyag vA hUyase nRbhiH
simA purU nRSUto asyAnave.asi prashardha turvashe
yad vA rume rushame shyAvake kRpa indra mAdayase sacA
kaNvAsastvA brahmabhi stomavAhasa indrA yachantyA gahi
yathA gauro apA kRtaM tRSyannetyaveriNam
Apitve naH prapitve tUyamA gahi kaNveSu su sacA piba
mandantu tvA maghavannindrendavo rAdhodeyAya sunvate
AmuSyA somamapibashcamU sutaM jyeSThaM tad dadhiSe sahaH
pra cakre sahasA saho babhañja manyumojasA
vishve ta indra pRtanAyavo yaho ni vRkSA iva yemire
sahasreNeva sacate yavIyudhA yasta AnaL upastutiM putraM prAvargaM kRNute suvIrye dAshnoti namauktibhiH
mA bhema mA shramiSmograsya sakhye tava
mahat te vRSNo abhicakSyaM kRtaM pashyema turvashaM yadum
savyAmanu sphigyaM vAvase vRSA na dAno asya roSati
madhvA sampRktAH sAragheNa dhenavastUyamehi dravA piba
ashvI rathI surUpa id gomAnidindra te sakhA
shvAtrabhajA vayasA sacate sadA candro yAti sabhAmupa
Rshyo na tRSyannavapAnamA gahi pibA somaM vashAnanu
nimeghamAno maghavan dive\-diva ojiSThaM dadhiSe sahaH
adhvaryo drAvayA tvaM somamindraH pipAsati
upa nUnaMyuyuje vRSaNA harI A ca jagAma vRtrahA
svayaM cit sa manyate dAshurirjano yatrA somasya tRmpasi
idaM te annaM yujyaM samukSitaM tasyehi pra dravA piba
ratheSThAyAdhvaryavaH somamindrAya sotana
adhi bradhnasyAdrayo vi cakSate sunvanto dAshvadhvaram
upa bradhnaM vAvAtA vRSaNA harI indramapasu vakSataH
arvAñcaM tvA saptayo.adhvarashriyo vahantu savanedupa
pra pUSaNaM vRNImahe yujyAya purUvasum
sa shakra shikSa puruhUta no dhiyA tuje rAye vimocana
saM naH shishIhi bhurijoriva kSuraM rAsva rAyo vimocana
tve tan naH suvedamusriyaM vasu yaM tvaM hinoSi martyam
vemi tvA pUSannRñjase vemi stotava AghRNe
na tasya vemyaraNaM hi tad vaso stuSe pajrAya sAmne
parA gAvo yavasaM kaccidAghRNe nityaM rekNo amartya
asmAkaM pUSannavitA shivo bhava maMhiSTho vAjasAtaye
sthUraM rAdhaH shatAshvaM kuruN^gasya diviSTiSu
rAjñastveSasya subhagasya rAtiSu turvasheSvamanmahi
dhIbhiH sAtAni kANvasya vAjinaH priyamedhairabhidyubhiH
SaSTiM sahasrAnu nirmajAmaje niryUthAni gavAM RSiH
vRkSAshcin me abhipitve arAraNuH
gAM bhajanta mehanAshvaM bhajanta mehana

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License