Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 8
    • HYMN 11
Previous - Next

Click here to show the links to concordance

HYMN 11


tvamagne vratapA asi deva A martyeSvA
tvaM yajñeSvIDyaH
tvamasi prashasyo vidatheSu sahantya
agne rathIradhvarANAm
sa tvamasmadapa dviSo yuyodhi jAtavedaH
adevIragne arAtIH
anti cit santamaha yajñaM martasya ripoH
nopa veSi jAtavedaH
martA amartyasya te bhUri nAma manAmahe
viprAso jAtavedasaH
vipraM viprAso.avase devaM martAsa Utaye
agniM gIrbhirhavAmahe
A te vatso mano yamat paramAccit sadhasthAt
agne tvAM kAmayA girA
purutrA hi sadRMM asi visho vishvA anu prabhuH
samatsutvA havAmahe
samatsvagnimavase vAjayanto havAmahe
vAjeSu citrarAdhasam
pratno hi kamIDyo adhvareSu sanAcca hotA navyashca satsi
svAM cAgne tanvaM piprayasvAsmabhyaM ca saubhagamA yajasva

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License