Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 8
    • HYMN 16
Previous - Next

Click here to show the links to concordance

HYMN 16


pra samrAjaM carSaNInAmindraM stotA navyaM gIrbhiH
naraM nRSAhaM maMhiSTham
yasminnukthAni raNyanti vishvAni ca shravasyA
apAmavona samudre
taM suSTutyA vivAse jyeSTharAjaM bhare kRtnum
maho vAjinaM sanibhyaH
yasyAnUnA gabhIrA madA uravastarutrAH
harSumantaHshUrasAtau
tamid dhaneSu hiteSvadhivAkAya havante
yeSAmindraste jayanti
tamiccyautnairAryanti taM kRtebhishcarSaNayaH
eSaindro varivaskRt
indro brahmendra RSirindraH purU puruhUtaH
mahAn mahIbhiH shacIbhiH
sa stomyaH sa havyaH satyaH satvA tuvikUrmiH
ekashcitsannabhibhUtiH
tamarkebhistaM sAmabhistaM gAyatraishcarSaNayaH
indraM vardhanti kSitayaH
praNetAraM vasyo achA kartAraM jyotiH samatsu
sAsahvAMsaM yudhAmitrAn
sa naH papriH pArayAti svasti nAvA puruhUtaH
indro vishvA ati dviSaH
sa tvaM na indra vAjebhirdashasyA ca gAtuyA ca
achA canaH sumnaM neSi

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License