Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 8
    • HYMN 24
Previous - Next

Click here to show the links to concordance

HYMN 24


sakhAya A shiSAmahi brahmendrAya vajriNe
stuSa U Suvo nRtamAya dhRSNave
shavasa hyasi shruto vRtrahatyena vRtrahA
maghairmaghono ati shUra dAshasi
sa na stavAna A bhara rayiM citrashravastamam
nireke cid yo harivo vasurdadiH
A nirekamuta priyamindra darSi janAnAm
dhRSatA dhRSNo stavamAna A bhara
na te savyaM na dakSiNaM hastaM varanta AmuraH
na paribAdho harivo gaviSTiSu
A tvA gobhiriva vrajaM gIrbhir{R}NomyadrivaH
A sma kAmaM jariturA manaH pRNa
vishvani vishvamanaso dhiyA no vRtrahantama
ugra praNetaradhi Su vaso gahi
vayaM te asya vRtrahan vidyAma shUra navyasaH
vaso spArhasya puruhUta rAdhasaH
indra yathA hyasti te.aparItaM nRto shavaH
amRkta rAtiH puruhUta dAshuSe
A vRSasva mahAmaha mahe nRtama rAdhase
dRLhashcid dRhya maghavan maghattaye
nU anyatrA cidadrivastvan no jagmurashasaH
maghavañchagdhi tava tan na utibhiH
nahyaN^ga nRto tvadanyaM vindAmi rAdhase
rAye dyumnAyashavase ca girvaNaH
endumindrAya siñcata pibati somyaM madhu
pra rAdhasA codayAte mahitvanA
upo harINAM patiM dakSaM pRñcantamabravam
nUnaM shrudhi stuvato ashvyasya
nahyaN^ga purA cana jajñe vIratarastvat
nakI rAyA naivathA na bhandanA
edu madhvo madintaraM siñca vAdhvaryo andhasaH
evA hi vIra stavate sadAvRdhaH
indra sthAtarharINAM nakiS Te pUrvyastutim
udAnaMshashavasA na bhandanA
taM vo vAjAnAM patimahUmahi shravasyavaH
aprAyubhiryajñebhirvAvRdhenyam
eto nvindraM stavAma sakhAyaH stomyaM naram
kRStIryo vishvA abhyastyeka it
agorudhAya gaviSe dyukSAya dasmyaM vacaH
ghRtAt svAdIyo madhunashca vocata
yasyAmitAni vIryA na rAdhaH paryetave
jyotirna vishvamabhyasti dakSiNA
stuhIndraM vyashvavadanUrmiM vAjinaM yamam
aryo gayammaMhamAnaM vi dAshuSe
evA nUnamupa stuhi vaiyashva dashamaM navam
suvidvAMsaM carkRtyaM caraNInAm
vetthA hi nir{R}tInAM vajrahasta parivRjam
ahar\-ahaH shundhyuH paripadAmiva
tadindrAva A bhara yenA daMsiSTha kRtvane
dvitA kutsAya shishnatho ni codaya
tamu tvA nUnamImahe navyaM daMsiSTha sanyase
sa tvaMno vishvA abhimAtIH sakSaNiH
ya RkSAdaMhaso mucad yo vAryAt sapta sindhuSu
vadhardAsasya tuvinRmNa nInamaH
yathA varo suSAmNe sanibhya Avaho rayim
vyashvebhyaH subhage vajinIvati
A nAryasya dakSiNA vyashvAnetu sominaH
sthUraM ca rAdhaH shatavat sahasravat
yat tvA pRchAdIjAnaH kuhayA kuhayAkRte
eSo apashritovalo gomatImava tiSThati

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License