HYMN 39
agnimastoSy RgmiyamagnimILA yajadhyai
agnirdevAnanaktu na ubhe hi vidathe kavirantashcarati dUtyaM nabhantAmanyake
same
nyagne navyasA vacastanUSu shaMsameSAm
nyarAtI rarAvNAM vishvA aryo arAtIrito yuchantvAmuro nabhantAmanyake same
agne manmAni tubhyaM kaM ghRtaM na juhva Asani
sa deveSu pra cikiddhi tvaM hyasi pUrvyaH shivo dUto vivasvato nabhantAmanyake
same
tat\-tadagnirvayo dadhe yathA\-yathA kRpaNyati
UrjAhutirvasUnAM shaM ca yoshca mayo dadhe vishvasyai devahUtyai nabhantAmanyake
same
sa ciketa sahIyasAgnishcitreNa karmaNA
sa hotA shashvatInAM dakSiNAbhirabhIvRta inoti ca pratIvyaM nabhantAmanyake
same
agnirjAtA devAnAmagnirveda martAnAmapIcyam
agniHsa draviNodA agnirdvArA vyUrNute svAhuto navIyasA nabhantAmanyake same
agnirdeveSu saMvasuH sa vikSu yajñiyAsvA
sa mudA kAvyA puru vishvaM bhUmeva puSyati devo deveSu yajñiyo nabhantAmanyake
same
yo agniH saptamAnuSaH shrito vishveSu sindhuSu
tamAganma tripastyaM mandhAturdasyuhantamamagniM yajñeSu pUrvyaM nabhantAM anyake
same
agnistrINi tridhAtUnyA kSeti vidathA kaviH sa trInrekAdashAniha yakSacca
piprayacca no vipro dUtaH pariSkRto nabhantAmanyake same
tvaM no agna AyuSu tvaM deveSu pUrvya vasva eka irajyasi
tvAmApaH parisrutaH pari yanti svasetavo nabhantAmanyake same
|