Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 8
    • HYMN 41
Previous - Next

Click here to show the links to concordance

HYMN 41


asmA U Su prabhUtaye varuNAya marudbhyo.arcA viduSTarebhyaH
yo dhItA mAnuSANAM pashvo gA iva rakSati nabhantAmanyake same
tamU Su samanA girA pitR^INAM ca manmabhiH nAbhAkasyaprashastibhiryaH sindhUnAmupodaye saptasvasA sa madhyamo nabhantAmanyake same
sa kSapaH pari Sasvaje nyusro mAyayA dadhe sa vishvaM pari darshataH
tasya venIranu vratamuSastisro avardhayannabhantAmanyake same
yaH kakubho nidhArayaH pRthivyAmadhi darshataH
sa mAtA pUrvyaM padaM tad varuNasya saptyaM sa hi gopA iveryonabhantAmanyake same
yo dhartA bhuvanAnAM ya usrANAmapIcyA veda nAmAniguhyA
sa kaviH kAvyA puru rUpaM dyauriva puSyati nabhantAmanyake same
yasmin vishvAni kAvyA cakre nAbhiriva shritA
tritaM jUtI saparyata vraje gAvo na saMyuje yuje ashvAnayukSata nabhantAmanyake same
ya Asvatka Ashaye vishvA jAtAnyeSAm
pari dhAmAni marmRshad varuNasya puro gaye vishve devA anu vrataM nabhantAmanyake same
sa samudro apIcyasturo dyAmiva rohati ni yadAsu yajurdadhe
sa mAyA arcinA padAstRNAn nAkamAruhan nabhantAmanyake same
yasya shvetA vicakSaNA tisro bhUmIradhikSitaH
triruttarANi papraturvaruNasya dhruvaM sadaH sa saptAnAmirajyati nabhantAmanyake same
yaH shvetAnadhinirNijashcakre kRSNAnanu vratA
sa dhAma pUrvyaM mame ya skambhena vi rodasI ajo na dyAmadhArayan nabhantAmanyake same

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License