HYMN 44
samidhAgniM duvasyata ghRtairbodhayatAtithim
Asmin havyAjuhotana
agne stomaM juSasva me vardhasvAnena manmanA
prati sUktAni harya naH
agniM dUtaM puro dadhe havyavAhamupa bruve
devAnA sAdayAdiha
ut te bRhanto arcayaH samidhAnasya dIdivaH
agne shukrAsaIrate
upa tvA juhvo mama ghRtAcIryantu haryata
agne havyA juSasva naH
mandraM hotAraM RtvijaM citrabhAnuM vibhAvasum
agnimILe sa u shravat
pratnaM hotAramIDyaM juSTamagniM kavikratum
adhvarANAmabhishriyam
juSAno aN^girastamemA havyAnyAnuSak
agne yajñaM nayaRtuthA
samidhAna u santya shukrashoca ihA vaha
cikitvAn daivyaM janam
vipraM hotAramadruhaM dhUmaketuM vibhAvasum
yajñAnAM ketumImahe
agne ni pAhi nastvaM prati Sma deva rISataH
bhindhi dveSaH sahaskRta
agniH pratnena manmanA shumbhAnastanvaM svAm
kavirvipreNa vAvRdhe
Urjo napAtamA huve.agniM pAvakashociSam
asmin yajñe svadhvare
sa no mitramahastvamagne shukreNa sociSA
devairA satsibarhiSi
yo agniM tanvo dame devaM martaH saparyati
tasmA id dIdayad vasu
agnirmUrdhA divaH kakut patiH pRthivyA ayam
apAM retAMsi jinvati
udagne shucayastava shukrA bhrAjanta Irate
tava jyotIMSyarcayaH
ISiSe vAryasya hi dAtrasyAgne svarpatiH
stotA syAM tava sharmaNi
tvAmagne manISiNastvAM hinvanti cittibhiH
tvAM vardhantu no giraH
adabdhasya svadhAvato dUtasya rebhataH sadA
agneH sakhyaM vRNImahe
agniH shucivratatamaH shucirvipraH shuciH kaviH
shucIrocata AhutaH
uta tvA dhItayo mama giro vardhantu vishvahA
agne sakhyasya bodhi naH
yadagne syAmahaM tvaM tvaM vA ghA syA aham
syuS Te satyA ihAshiSaH
vasurvasupatirhi kamasyagne vibhAvasuH
syAma te sumatAvapi
agne dhRtavratAya te samudrAyeva sindhavaH
giro vAshrAsaIrate
yuvAnaM vishpatiM kaviM vishvAdaM puruvepasam
agniM shumbhAmi manmabhiH
yajñAnAM rathye vayaM tigmajambhAya vILave
stomairiSemAgnaye
ayamagne tve api jaritA bhUtu santya
tasmai pAvaka mRLaya
dhIro hyasyadmasad vipro na jAgRviH sadA
agne dIdayasi dyavi
purAgne duritebhyaH purA mRdhrebhyaH kave
pra Na Ayurvaso tira
|