Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 8
    • HYMN 47
Previous - Next

Click here to show the links to concordance

HYMN 47


mahi vo mahatAmavo varuNa mitra dAshuSe
yamAdityA abhi druho rakSathA nemaghaM nashadanehaso va UtayaH suUtayo va UtayaH
vidA devA aghAnAmAdityAso apAkRtim
pakSA vayo yathopari vyasme sharma yachatAnehaso va UtayaH suUtayo va UtayaH
vyasme adhi sharma tat pakSA vayo na yantana
vishvAni vishvavedaso varUthyA manAmahe.anehaso va UtayaH suUtayo va UtayaH
yasmA arAsata kSayaM jIvAtuM ca pracetasaH
manorvishvasya ghedima AdityA rAya Ishate.anehaso va UtayaH suUtayo va UtayaH
pari No vRNajannaghA durgANi rathyo yathA
syAmedindrasya sharmaNyAdityAnAmutAvasyanehaso va UtayaH suUtayo va UtayaH
parihvRtedanA jano yuSmAdattasya vAyati
devA adabhramAsha vo yamAdityA ahetanAnehaso va UtayaH suUtayo va UtayaH
na taM tigmaM cana tyajo na drAsadabhi taM guru
yasmA u sharma sapratha AdityAso arAdhvamanehaso va UtayaH suUtayo va UtayaH
yuSme devA api Smasi yudhyanta iva varmasu
yUyaM maho na enaso yUyamarbhAduruSyatAnehaso va UtayaH suUtayo va UtayaH
aditirna uruSyatvaditiH sharma yachatu
mAtA mitrasya revato.aryamNo varuNasya cAnehaso va UtayaH suUtayo va UtayaH
yad devAH sharma sharaNaM yad bhadraM yadanAturam
tridhAtu yad varUthyaM tadasmAsu vi yantanAnehaso va utayaHsuUtayo va UtayaH
AdityA ava hi khyatAdhi kUlAdiva spashaH
sutIrthamarvato yathAnu no neSathA sugamanehaso va UtayaH suUtayo va UtayaH
neha bhadraM rakSasvine nAvayai nopayA uta
gave ca bhadraM dhenave vIrAya ca shravasyate.anehaso na UtayaH suUtayo va UtayaH
yadAviryadapIcyaM devAso asti duSkRtam
trite tad vishvamAptya Are asmad dadhAtanAnehaso va UtayaH suUtayova UtayaH
yacca goSu duSvapnyaM yaccAsme duhitardivaH
tritAya tad vibhAvaryAptyAya parA vahAnehaso va UtayaH suUtayo va UtayaH
niSkaM vA ghA kRNavate srajaM vA duhitardivaH
trite duSvapnyaM sarvamAptye pari dadmasyanehaso va UtayaH suUtayo va UtayaH
tadannAya tadapase taM bhAgamupaseduSe
tritAya ca dvitAya coSo duSvapnyaM vahAnehaso va UtayaH suUtayo va UtayaH
yathA kalAM yathA shaphaM yatha RNaM saMnayAmasi
evA duSvapnyaM sarvamAptye saM nayAmasyanehaso va UtayaHsuUtayo va UtayaH
ajaiSmAdyAsanAma cAbhUmAnAgaso vayam
uSo yasmAd duSvapnyAdabhaiSmApa taduchatvanehaso va UtayaH suUtayova UtayaH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License