HYMN 52
yathA manau vivasvati somaM shakrApibaH sutam
yathA trite chanda indra jujoSasyAyau mAdayase sacA
pRSadhre medhye mAtarishvanIndra suvAne amandathAH
yathA somaM dashashipre dashoNye syUmarashmAv RjUnasi
ya ukthA kevalA dadhe yaH somaM dhRSitApibat
yasmai viSNustrINi padA vicakrama upa mitrasya dharmabhiH
yasya tvamindra stomeSu cAkano vAje vAjiñchatakrato
taM tvA vayaM sudughAmiva goduho juhUmasi shravasyavaH
yo no dAtA sa naH pitA mahAnugra IshAnakRt
ayAmannugro maghavA purUvasurgorashvasya pra dAtu naH
yasmai tvaM vaso dAnAya maMhase sa rAyas poSaminvati
vasUyavo vasupatiM shatakratuM stomairindraM havAmahe
kadA cana pra yuchasyubhe ni pAsi janmanI
turIyAditya havanaM ta indriyamA tasthAvamRtaM divi
yasmai tvaM maghavannindra girvaNaH shikSo shikSasi dAshuSe
asmAkaM gira uta suSTutiM vaso kaNvavacchRNudhI havam
astAvi manma pUrvyaM brahmendrAya vocata
pUrvIr{R}tasya bRhatIranUSata stoturmedhA asRkSata
samindro rAyo bRhatIradhUnuta saM kSoNI samu sUryam
saM shukrAsaH shucayaH saM gavAshiraH somA indramamandiSuH
|