Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 8
    • HYMN 61
Previous - Next

Click here to show the links to concordance

HYMN 61


ubhayaM shRNavacca na indro arvAgidaM vacaH
satrAcyAmaghavA somapItaye dhiyA shaviSTha A gamat
taM hi svarAjaM vRSabhaM tamojase dhiSaNe niSTatakSatuH
utopamAnAM prathamo ni SIdasi somakAmaM hi te manaH
A vRSasva purUvaso sutasyendrAndhasaH
vidmA hi tvA harivaH pRtsu sAsahimadhRSTaM cid dadhRSvaNim
aprAmisatya maghavan tathedasadindra kratvA yathA vashaH
sanema vAjaM tava shiprinnavasA makSU cid yanto adrivaH
shagdhyU Su shacIpata indra vishvAbhirUtibhiH
bhagaMna hi tvA yashasaM vasuvidamanu shUra carAmasi
pauro ashvasya purukRd gavAmasyutso deva hiraNyayaH
nakirhi dAnaM parimardhiSat tve yad\-yad yAmi tadA bhara
tvaM hyehi cerave vidA bhagaM vasuttaye
ud vAvRSasva maghavan gaviSTaya udindrAshvamiSTaye
tvaM purU sahasrANi shatAni ca yUthA dAnAya maMhase
A purandaraM cakRma vipravacasa indraM gAyanto.avase
avipro vA yadavidhad vipro vendra te vacaH
sa pra mamandattvAyA shatakrato prAcAmanyo ahaMsana
ugrabAhurmrakSakRtvA purandaro yadi me shRNavad dhavam
vasUyavo vasupatiM shatakratuM stomairindraM havAmahe
na pApAso manAmahe nArAyAso na jaLhavaH
yadin nvindraM vRSaNaM sacA sute sakhAyaM kRNavAmahai
ugraM yuyujma pRtanAsu sAsahiM RNakAtimadAbhyam
vedA bhRmaM cit sanitA rathItamo vAjinaM yamidU nashat
yata indra bhayAmahe tato no abhayaM kRdhi
maghavañchagdhitava tan na Utibhirvi dviSo vi mRdho jahi
tvaM hi rAdhaspate rAdhaso mahaH kSayasyAsi vidhataH
taM tvA vayaM maghavannindra girvaNaH sutAvanto havAmahe
indra spaL uta vRtrahA paraspA no vareNyaH
sa no rakSiSaccaramaM sa madhyamaM sa pashcAt pAtu naH puraH
tvaM naH pashcAdadharAduttarAt pura indra ni pAhi vishvataH
Are asmat kRNuhi daivyaM bhayamAre hetIradevIH
adyAdyA shvaH\-shva indra trAsva pare ca naH
vishvA ca nojaritR^In satpate ahA divA naktaM ca rakSiSaH
prabhaN^gI shUro maghavA tuvImaghaH sammiSlo viryAya kam
ubhA te bAhU vRSaNA shatakrato ni yA vajraM mimikSatuH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License