Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 8
    • HYMN 64
Previous - Next

Click here to show the links to concordance

HYMN 64


ut tvA mandantu stomaH kRNuSva rAdho adrivaH
ava brahmadviSo jahi
padA paNInrarAdhaso ni bAdhasva mahAnasi
nahi tvA kashcana prati
tvamIshiSe sutAnAmindra tvamasutAnAm
tvaM rAjA janAnAm
ehi prehi kSayo divyAghoSañcarSaNInAm
obhe pRNAsirodasI
tyaM cit parvataM giriM shatavantaM sahasriNam
vi stotRbhyo rurojitha
vayamu tvA divA sute vayaM naktaM havAmahe
asmAkaM kAmamA pRNa
kva sya vRSabho yuvA tuvigrIvo anAnataH
brahmA kastaM saparyati
kasya svit savanaM vRSA jujuSvAnava gachati
indraM kau svidA cake
kaM te dAnA asakSata vRtrahan kaM suvIryA
ukthe ka u svidantamaH
ayaM te mAnuSe jane somaH pUruSu sUyate
tasyehi pra dravA piba
ayaM te sharyaNAvati suSomAyAmadhi priyaH
ArjIkIyemadintamaH
tamadya rAdhase mahe cAruM madAya ghRSvaye
ehImindradravA piba

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License