Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 8
    • HYMN 65
Previous - Next

Click here to show the links to concordance

HYMN 65


yadindra prAgapAgudaM nyag vA hUyase nRbhiH
A yAhi tUyamAshubhiH
yad vA prasravaNe divo mAdayAse svarNare
yad vA samudreandhasaH
A tvA gIrbhirmahAmuruM huve gAmiva bhojase
indra somasya pItaye
A ta indra mahimAnaM harayo deva te mahaH
rathe vahantu bibhrataH
indra gRNISa u stuSe mahAnugra IshAnakRt
ehi naH sutaM piba
sutAvantastvA vayaM prayasvanto havAmahe
idaM no barhirAsade
yaccid dhi shashvatAmasIndra sAdhAraNastvam
taM tvA vayaM havAmahe
idaM te somyaM madhvadhukSannadribhirnaraH
juSANa indra tat piba
vishvAnaryo vipashcito.ati khyastUyamA gahi
asme dhehishravo bRhat
dAtA me pRSatInAM rAjA hiraNyavInAm
mA devA maghavA riSat
sahasre pRSatInAmadhi shcandraM bRhat pRthu
shukraM hiraNyamA dade
napAto durgahasya me sahasreNa surAdhasaH
shravo deveSvakrata

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License