Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 8
    • HYMN 71
Previous - Next

Click here to show the links to concordance

HYMN 71


tvaM no agne mahobhiH pAhi vishvasyA arAteH |
uta dviSo martyasya ||
nahi manyuH pauruSeya Ishe hi vaH priyajAta |
tvam id asi kSapAvAn ||
sa no vishvebhir devebhir Urjo napAd bhadrashoce |
rayiM dehi vishvavAram ||
na tam agne arAtayo martaM yuvanta rAyaH |
yaM trAyase dAshvAMsam ||
yaM tvaM vipra medhasAtAv agne hinoSi dhanAya |
sa tavotI goSu gantA ||
tvaM rayim puruvIram agne dAshuSe martAya |
pra No naya vasyo acha ||
uruSyA No mA parA dA aghAyate jAtavedaH |
durAdhye martAya ||
agne mAkiS Te devasya rAtim adevo yuyota |
tvam IshiSe vasUnAm ||
sa no vasva upa mAsy Urjo napAn mAhinasya |
sakhe vaso jaritRbhyaH ||
achA naH shIrashociSaM giro yantu darshatam |
achA yajñAso namasA purUvasum puruprashastam Utaye ||
agniM sUnuM sahaso jAtavedasaM dAnAya vAryANAm |
dvitA yo bhUd amRto martyeSv A hotA mandratamo vishi ||
agniM vo devayajyayAgnim prayaty adhvare |
agniM dhISu prathamam agnim arvaty agniM kSaitrAya sAdhase ||
agnir iSAM sakhye dadAtu na Ishe yo vAryANAm |
agniM toke tanaye shashvad Imahe vasuM santaM tanUpAm ||
agnim ILiSvAvase gAthAbhiH shIrashociSam |
agniM rAye purumILha shrutaM naro 'gniM sudItaye chardiH ||
agniM dveSo yotavai no gRNImasy agniM shaM yosh ca dAtave |
vishvAsu vikSv aviteva havyo bhuvad vastur RSUNAm ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License