HYMN 97
yA indra bhuja AbharaH svarvAnasurebhyaH
stotAramin maghavannasya vardhaya ye ca tve vRktabarhiSaH
yamindra dadhiSe tvamashvaM gAM bhAgamavyayam
yajamAne sunvati dakSiNAvati tasmin taM dhehi mA paNau
ya indra sastyavrato.anuSvApamadevayuH
svaiH Sa evairmumurat poSyaM rayiM sanutardhehi taM tataH
yacchakrAsi parAvati yadarvAvati vRtrahan
atastvA gIrbhirdyugadindra keshibhiH sutAvAnA vivAsati
yad vAsi rocane divaH samudrasyAdhi viSTapi
yat pArthive sadane vRtrahantama yadantarikSa A gahi
sa naH someSu somapAH suteSu shavasas pate
mAdayasva rAdasA sUnRtAvatendra rAyA parINasA
mA na indra parA vRNag bhavA naH sadhamAdyaH
tvaM na UtI tvamin na ApyaM mA na indra parA vRNak
asme indra sacA sute ni SadA pItaye madhu
kRdhI jaritremaghavannavo mahadasme indra sacA sute
na tvA devAsa Ashata na martyAso adrivaH
vishvA jAtAnishavasAbhibhUrasi na tvA devAsa Ashata
vishvAH pRtanA abhibhUtaraM naraM sajUstatakSurindraMjajanushca rAjase
kratvA varuSThaM vara AmurimutogramojiSThaM tavasaM tarasvinam
samIM rebhAso asvarannindraM somasya pItaye
svarpatiMyadIM vRdhe dhRtavrato hyojasA samUtibhiH
nemiM namanti cakSasA meSaM viprA abhisvarA
sudItayo vo adruho.api karNe tarasvinaH saM RkvabhiH
tamindraM johavImi maghavAnamugraM satrA dadhAnamapratiSkutaM shavAMsi
maMhiSTho gIrbhirA ca yajñiyo vavartad rAye no vishvA supathA kRNotu vajrI
tvaM pura indra cikidenA vyojasA shaviSTha shakra nAshayadhyai
tvad vishvAni bhuvanAni vajrin dyAvA rejete pRthivI ca bhISA
tan ma Rtamindra shUra citra pAtvapo na vajrin duritAti parSi bhUri
kadA na indra rAya A dashasyervishvapsnyasya spRhayAyyasya rAjan
|