HYMN 102
tvamagne bRhad vayo dadhAsi deva dAshuSe
kavirgRhapatiryuvA
sa na ILAnayA saha devAnagne duvasyuvA
cikid vibhAnavA vaha
tvayA ha svid yujA vayaM codiSThena yaviSThya
abhi SmovAjasAtaye
aurvabhRguvacchucimapnavAnavadA huve
agniM samudravAsasam
huve vAtasvanaM kaviM parjanyakrandyaM sahaH
agniM samudravAsasam
A savaM savituryathA bhagasyeva bhujiM huve
agniM samudravAsasam
agniM vo vRdhantamadhvarANAM purUtamam
achA naptre sahasvate
ayaM yathA na Abhuvat tvaSTA rUpeva takSyA
asya kratvA yashasvataH
ayaM vishvA abhi shriyo.agnirdeveSu patyate
A vAjairupa no gamat
vishveSAmiha stuhi hotR^INAM yashastamam
agniM yajñeSupUrvyam
shIraM pAvakashociSaM jyeSTho yo dameSvA
dIdAya dIrghashruttamaH
tamarvantaM na sAnasiM gRNIhi vipra shuSmiNam
mitraMna yAtayajjanam
upa tvA jAmayo giro dedishatIrhaviSkRtaH
vAyoranIkeasthiran
yasya tridhAtvavRtaM barhistasthAvasandinam
dadhA padaAÅ`\\
padaM devasya mILhuSo.anAdhRSTAbhirUtibhiH
bhadrAsUrya ivopadRk
agne ghRtasya dhItibhistepAno deva shociSA
A devAn vakSi yakSi ca
taM tvAjananta mAtaraH kaviM devAso aN^giraH
havyavAhamamartyam
pracetasaM tvA kave.agne dUtaM vareNyam
havyavAhaM ni Sedire
nahi me astyaghnyA na svadhitirvananvati
athaitAdRg bharAmi te
yadagne kAni kAni cidA te dArUNi dadhmasi
tA juSasva yaviSThya
yadattyupajihvikA yad vamro atisarpati
sarvaM tadastu te ghRtam
agnimindhAno manasA dhiyaM saceta martyaH
agnimIdhe vivasvabhiH
|