Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 9
    • HYMN 68
Previous - Next

Click here to show the links to concordance

HYMN 68


pra devamachA madhumanta indavo.asiSyadanta gAva A na dhenavaH
barhiSado vacanAvanta UdhabhiH parisrutamusriyAnirNijaM dhire
sa roruvadabhi pUrvA acikradadupAruhaH shrathayan svAdatehariH
tiraH pavitramapriyannuru jrayo ni sharyANi dadhate deva A varam
vi yo mame yamyA saMyatI madaH sAkaMvRdhA payasA pinvadakSitA
mahI apAre rajasI vivevidadabhivrajannakSitaM pAja A dade
sa mAtarA vicaran vAjayannapaH pra medhiraH svadhayA pinvate padam
aMshuryavena pipishe yato nRbhiH saM jAmibhirnasate rakSate shiraH
saM dakSeNa manasA jAyate kavir{R}tasya garbho nihito yamA paraH
yUnA ha santA prathamaM vi jajñaturguhA hitaM janima nemamudyatam
mandrasya rUpaM vividurmanISiNaH shyeno yadandho abharat parAvataH
taM marjayanta suvRdhaM nadISvA ushantamaMshuM pariyantaM Rgmiyam
tvAM mRjanti dasha yoSaNaH sutaM soma RSibhirmatibhirdhItibhirhitam
avyo vArebhiruta devahUtibhirnRbhiryatovAjamA darSi sAtaye
pariprayantaM vayyaM suSaMsadaM somaM manISA abhyanUSata stubhaH
yo dhArayA madhumAnUrmiNA diva iyarti vAcaM rayiSAL amartyaH
ayaM diva iyarti vishvamA rajaH somaH punAnaH kalasheSu sIdati
adbhirgobhirmRjyate adribhiH sutaH punAna indurvarivo vidat priyam
evA naH soma pariSicyamAno vayo dadhaccitratamaM pavasva
adveSe dyAvApRthivI huvema devA dhatta rayimasme suvIram

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License