HYMN 101
purojitI vo andhasaH sutAya mAdayitnave
apa shvAnaM shnathiSTana sakhAyo dIrghajihvyam
yo dhArayA pAvakayA pariprasyandate sutaH
indurashvo na kRtvyaH
taM duroSamabhI naraH somaM vishvAcyA dhiyA
yajñaM hinvantyadribhiH
sutAso madhumattamAH somA indrAya mandinaH
pavitravantoakSaran devAn gachantu vo madAH
indurindrAya pavata iti devAso abruvan
vAcas patirmakhasyate vishvasyeshAna ojasA
sahasradhAraH pavate samudro vAcamIN^khayaH
somaH patI rayINAM sakhendrasya dive\-dive
ayaM pUSA rayirbhagaH somaH punAno arSati
patirvishvasya bhUmano vyakhyad rodasI ubhe
samu priyA anUSata gAvo madAya ghRSvayaH
somAsaH kRNvate pathaH pavamAnAsa indavaH
ya ojiSThastamA bhara pavamana shravAyyam
yaH pañcacarSaNIrabhi rayiM yena vanAmahai
somAH pavanta indavo.asmabhyaM gAtuvittamaH
mitrAH suvAnA arepasaH svAdhyaH svarvidaH
suSvANAso vyadribhishcitAnA goradhi tvaci
iSamasmabhyamabhitaH samasvaran vasuvidaH
ete pUtA vipashcitaH somAso dadhyAshiraH
sUryAso na darshatAso jigatnavo dhruvA ghRte
pra sunvAnasyAndhaso marto na vRta tad vacaH
apa shvAnamarAdhasaM hatA makhaM na bhRgavaH
A jAmiratke avyata bhuje na putra oNyoH
sarajjAro na yoSaNAM varo na yonimAsadam
sa vIro dakSasAdhano vi yastastambha rodasI
hariH pavitre avyata vedhA na yonimAsadam
avyo vArebhiH pavate somo gavye adhi tvaci
kanikradad vRSA haririndrasyAbhyeti niSkRtam
|