Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 7
Previous - Next

Click here to show the links to concordance

HYMN 7


svasti no divo agne pRthivyA vishvAyurdhehi yajathAya deva
sacemahi tava dasma praketairuruSyA Na urubhirdevashaMsaiH
imA agne matayastubhyaM jAtA gobhirashvairabhi gRNantiradhaH
yadA te marto anu bhogamAnaD vaso dadhAnomatibhiH sujAta
agniM manye pitaramagnimApimagniM bhrAtaraM sadamitsakhAyam
agneranIkaM bRhataH saparyaM divi shukraMyajataM sUryasya
sidhrA agne dhiyo asme sanutrIryaM trAyase dama AnityahotA
RtavA sa rohidashvaH purukSurdyubhirasmAahabhirvAmamastu
dyubhirhitaM mitramiva prayogaM pratnaM RtvijamadhvarasyajAram
bAhubhyAmagnimAyavo.ajananta vikSu hotAraM nyasAdayanta
svayaM yajasva divi deva devAn kiM te pAkaH kRNavadapracetAH
yathAyaja Rtubhirdeva devAnevA yajasvatanvaM sujAta
bhavA no agne.avitota gopA bhavA vayaskRduta novayodhAH
rAsvA ca naH sumaho havyadAtiM trAsvota nastanvo aprayuchan

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License