HYMN 31
A no devAnAmupa vetu shaMso vishvebhisturairavaseyajatraH
tebhirvayaM suSakhAyo bhavema taranto vishvAduritA syAma
pari cin marto draviNaM mamanyAd Rtasya pathA namasAvivAset
ata svena kratunA saM vadeta shreyAMsandakSaM manasA jagRbhyAt
adhAyi dhItirasasRgramaMshAstIrthe: na dasmamupayantyumAH
abhyAnashma suvitasya shUSaM navedasoamRtAnAmabhUma
nityashcAkanyAt svapatirdAmUnA yasmA u devaH savitajajAna
bhago vA gobhiraryamemanajyAt so asmai carushchadayaduta syAt
iyaM sA bhUyA uSasAmiva kSa yad dha kSumantaHshavasA samAyan
asya stutiM jariturbhikSamANA AnaH shagmAsa upa yantu vAjAH
asyedeSA sumatiH paprathAnAbhavat pUrvyA bhumanAgauH
asya sanILA asurasya yonau samAna A bharaNebibhramANAH
kiM svid vanaM ka u sa vRkSa Asa yato dyAvApRthivIniSTatakSuH
santasthAne ajare itaUtI ahAni pUrvIruSaso jaranta
naitAvadenA paro anyadastyukSA sa dyAvApRthivIbibharti
tvadaM pavitraM kRNuta svadhAvAn yadIMsUryaM na harito vahanti
stego na kSAmatyeti pRthvIM mihaM na vAto vi havAti bhUma
mitro yatra varuNo ajyamAno.agnirvane na vyasRSTa shokam
starIryat sUta sadyo ajyamAnA vyathiravyathiH kRNutasvagopA
putro yat purvaH pitrorjaniSTa shamyAM gaurjagAra yad dha pRchAn
uta kaNvaM nRSadaH putramAhuruta shyAvo dhanamAdattavAji
pra kRSNAya rushadapinvatodhar{R}tamatra nakirasmA apIpet
|