Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 42
Previous - Next

Click here to show the links to concordance

HYMN 42


asteva su prataraM lAyamasyan bhUSanniva pra bharAstomamasmai
vAcA viprAstarata vAcamaryo ni rAmayajaritaH soma indram
dohena gAmupa shikSA sakhAyaM pra bodhaya jaritarjAramindram
koshaM na pUrNaM vasunA nyRSTamA cyAvayamaghadeyAya shUram
kimaN^ga tvA maghavan bhojamAhuH shishIhi mA shishayantvA shRNomi
apnasvatI mama dhIrastu shakra vasuvidambhagamindrA bharA naH
tvAM janA mamasatyeSvindra santasthAnA vi hvayantesamIke
atrA yujaM kRNute yo haviSmAn nAsunvatAsakhyaM vaSTi shUraH
dhanaM na syandraM bahulaM yo asmai tIvrAn somAnAsunotiprayasvAn
tasmai shatrUn sutukAn prAtarahno nisvaSTrAn yuvati hanti vRtram
yasmin vayaM dadhimA shaMsamindre yaH shishrAya maghavAkAmamasme
ArAccit san bhayatAmasya shatrurnyasmaidyumnA janyA namantAm
ArAcchatrumapa bAdhasva dUramugro yaH shambaHpuruhUta tena
asme dhehi yavamad gomadindra kRdhI dhiyaMjaritre vAjaratnAm
pra yamantarvRSasavAso agman tIvrAH somA bahulAntAsaindram
nAha dAmAnaM maghavA ni yaMsan ni sunvate vahatibhUri vAmam
uta prahAmatidIvyA jayAti kRtaM yacchvaghnI vicinotikAle
yo devakAmo na dhanA ruNaddhi samit taM rAyAsRjati svadhAvAn
gobhiS TaremAmatiM durevAM yavena kSudhaM puruhUtavishvAm
vayaM rAjabhiH prathamA dhanAnyasmAkenavRjanenA jayema
bRhaspatirnaH pari pAtu pashcAdutottarasmAdadharAdaghAyoH
idraH purastAduta madhyato naH sakhA sakhibhyovarivaH kRNotu

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License