Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 50
Previous - Next

Click here to show the links to concordance

HYMN 50


pra vo mahe mandamAnAyAndhaso.arcA vishvAnarAyavishvAbhuve
indrasya yasya sumakhaM saho mahi shravonRmNaM ca rodasI saparyataH
so cin nu sakhyA narya ina stutashcarkRtya indro mAvatenare
vishvAsu dhUrSu vAjakRtyeSu satpate vRtre vApsvabhi shUra mandase
ke te nara indra ye ta iSe ye te sumnaM sadhanyamiyakSAn
ke te vAjAyAsuryAya hinvire ke apsu svAsUrvarAsupauMsye
bhuvastvamindra brahmaNA mahAn bhuvo vishveSu savaneSuyajñiyaH
bhuvo nR^IMshcyautno vishvasmin bharejyeSThashca mantro vishvacarSaNe
avA nu kaM jyAyAn yajñavanaso mahIM ta omAtrAMkRSTayo viduH
aso nu kamajaro vardhAshca vishvedetAsavanA tUtumA kRSe
etA vishvA savanA tUtumAkRSe svayaM sUno sahaso yAnidadhiSe
varAya te pAtraM dharmaNe tanA yajño mantrobrahmodyataM vacaH
ye te vipra brahmakRtaH sute sacA vasUnAM ca vasunashcadAvane
pra te sumnasya manasA pathA bhuvan made sutasyasomyasyAndhasaH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License