Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 56
Previous - Next

Click here to show the links to concordance

HYMN 56


idaM ta ekaM para U ta ekaM tRtIyena jyotiSA saMvishasva
saMveshane tanvashcAruredhi priyo devAnAmparame janitre
tanUS Te vAjin tanvaM nayantI vAmamasmabhyaM dhAtusharma tubhyam
ahruto maho dharuNAya devAn divIvajyotiH svamA mimIyAH
vAjyasi vAjinenA suvenIH suvita stomaM suvito divaMgAH
suvito dharma prathamAnu satyA suvito devAn suvito'nu patma
mahimna eSAM pitarashcaneshire devA deveSvadadhurapikratum
samavivyacuruta yAnyatviSuraiSAM tanUSu nivivishuH punaH
sahobhirvishvaM pari cakramU rajaH pUrvA dhAmAnyamitAmimAnAH
tanUSu vishvA bhuvanA ni yemire prAsArayantapurudha prajA anu
dvidhA sUnavo.asuraM svarvidamAsthApayanta tRtIyenakarmaNA
svAM prajAM pitaraH pitryaM saha AvareSvadadhustantumAtatam
nAvA na kSodaH pradishaH pRthivyAH svastibhiratidurgANi vishvA
svAM prajAM bRhaduktho mahitvAvareSvadadhAdA pareSu

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License