HYMN 64
kathA devAnAM katamasya yAmani sumantu nAma shRNvatAmmanAmahe
ko mRLAti katamo no mayas karat katama UtI abhyA vavartati
kratUyanti kratavo hRtsu dhItayo venanti venAH patayantyA dishaH
na marDitA vidyate anya ebhyo deveSu me adhikAmA ayaMsata
narA vA shaMsaM pUSaNamagohyamagniM deveddhamabhyarcase girA
sUryAmAsA candramasA yamaM divi tritaMvAtamuSasamaktumashvinA
kathA kavistuvIravAn kayA girA bRhaspatirvAvRdhatesuvRktibhiH
aja ekapAt suhavebhir{R}kvabhirahiH shRNotubudhnyo havImani
dakSasya vAdite janmani vrate rAjAnA mitrAvaruNAvivAsasi
atUrtapanthAH pururatho aryamA saptahotAviSurUpeSu janmasu
te no arvanto havanashruto havaM vishve shRNvantu vAjinomitadravaH
sahasrasA medhasAtAviva tmanA maho yedhanaM samitheSu jabhrire
pra vo vAyuM rathayujaM purandhiM stomaiH kRNudhvaMsakhyAya pUSaNam
te hi devasya savituH savImanikratuM sacante sacitaH sacetasaH
triH sapta sasrA nadyo mahIrapo vanaspatIn parvatAnagnimUtaye
kRshAnumastR^In tiSyaM sadhastha A rudraMrudreSu rudriyaM havAmahe
sarasvatI sarayuH sindhurUrmibhirmaho mahIravasA yantuvakSaNIH
devIrApo mAtaraH sUdayitnvo ghRtavat payomadhuman no arcata
uta mAtA bRhaddivA shRNotu nastvaSTA devebhirjanibhiHpitA vacaH
RbhukSA vAjo rathaspatirbhago raNvaHshaNsaH shashamAnasya pAtu naH
raNvaH sandRSTau pitumAniva kSayo bhadrA rudrANAmmarutAmupastutiH
gobhiH SyAma yashaso janeSvA sadAdevAsa iLayA sacemahi
yAM me dhiyaM maruta indra devA adadAta varuNa mitra yUyam
tAM pIpayata payaseva dhenuM kuvid giro adhi rathevahAtha
kuvidaN^ga prati yathA cidasya naH sajAtyasya marutobubodhatha
nAbhA yatra prathamaM saMnashAmahe tatrajAmitvamaditirdadhAtu naH
te hi dyAvApRthivI mAtarA mahI devI devAñ janmanAyajñiye itaH
ubhe bibhRta ubhayaM bharImabhiH purUretAMsi pitRbhishca siñcataH
vi SA hotrA vishvamashnoti vAryaM bRhaspatiraramatiHpanIyasI
grAvA yatra madhuSuducyate bRhadavIvashantamatibhirmanISiNaH
evA kavistuvIravAn RtajñA draviNasyurdraviNasashcakAnaH
ukthebhiratra matibhishca vipro.apIpayad gayodivyAni janma
evA plateH sUnur...
|