Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 67
Previous - Next

Click here to show the links to concordance

HYMN 67


imAM dhiyaM saptashIrSNIM pitA na RtaprajAtAM bRhatImavindat
turIyaM svijjanayad vishvajanyo.ayAsya ukthamindrAya shaMsan
RtaM shaMsanta Rju dIdhyAnA divas putrAso asurasyavIrAH
vipraM padamaN^giraso dadhAnA yajñasya dhAmaprathamaM mananta
haMsairiva sakhibhirvAvadadbhirashmanmayAni nahanAvyasyan
bRhaspatirabhikanikradad gA uta prAstauduccavidvAnagAyat
avo dvAbhyAM para ekayA gA guhA tiSThantIranRtasyasetau
bRhaspatistamasi jyotirichannudusrA Akarvihi tisra AvaH
vibhidyA puraM shayAthemapAcIM nistrINi sAkamudadherakRntat
bRhaspatiruSasaM sUryaM gAmarkaMviveda stanayanniva dyauH
indro valaM rakSitAraM dughAnAM kareNeva vi cakartAraveNa
svedAñjibhirAshiramichamAno.arodayat paNimAgA amuSNAt
sa IM satyebhiH sakhibhiH shucadbhirgodhAyasaM vidhanasairadardaH
brahmaNas patirvRSabhirvarAhairgharmasvedebhirdraviNaM vyAnaT
te satyena manasA gopatiM gA iyAnAsa iSaNayantadhIbhiH
bRhaspatirmithoavadyapebhirudusriyA asRjatasvayugbhiH
taM vardhayanto matibhiH shivAbhiH siM)amiva nAnadataMsadhasthe
bRhaspatiM vRSaNaM shUrasAtau bhare\-bhare anumadema jiSNum
yadA vAjamasanad vishvarUpamA dyAmarukSaduttarANisadma
bRhaspatiM vRSaNaM vardhayanto nAnA santobibhrato jyotirAsA
satyAmAshiSaM kRNutA vayodhai kIriM cid dhyavathasvebhirevaiH
pashcA mRdho apa bhavantu vishvAstadrodasI shRNutaM vishvaminve
indro mahnA mahato arNavasya vi mUrdhAnamabhinadarbudasya
ahannahimariNAt sapta sindhUn devairdyAvApRthivIprAvataM naH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License