Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 83
Previous - Next

Click here to show the links to concordance

HYMN 83


yaste manyo.avidhad vajra sAyaka saha ojaH puSyati vishvamAnuSak
sAhyAma dAsamAryaM tvayA yujA sahaskRtenasahasA sahasvatA
manyurindro manyurevAsa devo manyurhotA varuNojAtavedAH
manyuM visha ILate mAnuSIryAH pAhi nomanyo tapasA sajoSAH
abhIhi manyo tavasastavIyAn tapasA yujA vi jahi shatrUn
amitrahA vRtrahA dasyuhA ca vishvA vasUnyA bharAtvaM naH
tvaM hi manyo abhibhUtyojAH svayambhUrbhAmoabhimAtiSAhaH
vishvacarSaNiH sahuriH sahAvAnasmAsvojaH pRtanAsu dhehi
abhAgaH sannapa pareto asmi tava kratvA taviSasyapracetaH
taM tvA manyo akraturjihILAhaM svA tanUrbaladeyAya mehi
ayaM te asmyupa mehyarvAM pratIcInaH sahure vishvadhAyaH
manyo vajrinnabhi mAmA vavRtsva hanAva dasyUnrutabodhyApeH
abhi prehi dakSiNato bhavA me.adhA vRtrANi jaN^ghanAvabhUri
juhomi te dharuNaM madhvo agramubhA upAMshuprathamA pibAva

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License