HYMN 107
AvirabhUn mahi mAghonameSAM vishvaM jIvaM tamaso niramoci
mahi jyotiH pitRbhirdattamAgAduruH panthAdakSiNAyA adarshi
uccA divi dakSiNAvanto asthurye ashvadAH saha tesUryeNa
hiraNyadA amRtatvaM bhajante vAsodAH soma pratiranta AyuH
daivI pUrtirdakSiNA devayajyA na kavAribhyo nahi tepRNanti
athA naraH prayatadakSiNAso.avadyabhiyAbahavaH pRNanti
shatadhAraM vAyumarkaM svarvidaM nRcakSasaste abhicakSate haviH
ye pRNanti pra ca yachanti saMgame tedakSiNAM duhate saptamAtaram
dakSiNAvAn prathamo hUta eti dakSiNAvAn grAmaNIragrameti
tameva manye nRpatiM janAnAM yaH prathamodakSiNAmAvivAya
tameva RSiM tamu brahmANamAhuryajñanyaM sAmagAmukthashAsam
sa shukrasya tanvo veda tisro yaH prathamodakSiNayA rarAdha
dakSiNAshvaM dakSiNA gAM dadAti dakSiNA candramuta yad dhiraNyam
dakSiNAnnaM vanute yo na AtmAdakSiNAM varma kRNute vijAnan
na bhojA mamrurna nyarthamIyurna riSyanti na vyathante habhojAH
idaM yad vishvaM bhuvanaM svashcaitat sarvandakSiNaibhyo dadAti
bhojA jigyuH surabhiM yonimagre bhojA jigyurvadhvaM yAsuvAsAH
bhojA jigyurantaHpeyaM surAyA bhojA jigyurye ahUtAH prayanti
bhojAyAshvaM saM mRjantyAshuM bhojAyAste kanyAshumbhamAnA
bhojasyedaM puSkariNIva veshma pariSkRtandevamAneva citram
bhojamashvAH suSThuvAho vahanti suvRd ratho vartatedakSiNAyAH
bhojaM devAso.avatA bhareSu bhojaHshatrUn samanIkeSu jetA
|