HYMN 111
manISiNaH pra bharadhvaM manISAM yathA\-yathA matayaHsanti nRNAm
indraM satyairerayAmA kRtebhiH sa hivIro girvaNasyurvidAnaH
Rtasya hi sadaso dhItiradyaut saM gArSTeyo vRSabhogobhirAnaT
udatiSThat taviSeNA raveNa mahAnti citsaM vivyAcA rajAMsi
indraH kila shrutyA asya veda sa hi jiSNuH pathikRtsUryAya
An menAM kRNvannacyuto bhuvad goH patirdivaH sanajA apratItaH
indro mahnA mahato arNavasya vratAminAdaN^girobhirgRNAnaH
purUNi cin ni tatAnA rajAMsi dAdhAra yodharuNaM satyatAtA
indro divaH pratimAnaM pRthivyA vishvA veda savanA hantishuSNam
mahIM cid dyAmAtanot sUryeNa cAskambha citkambhanena skabhIyAn
vajreNa hi vRtrahA vRtramastaradevasya shUshuvAnasyamAyAH
vi dhRSNo atra dhRSatA jaghanthAthAbhavomaghavan bAhvojAH
sacanta yaduSasaH sUryeNa citrAmasya ketavo rAmavindan
A yan nakSatraM dadRshe divo na punaryato nakiraddhA nu veda
dUraM kila prathamA jagmurAsAmindrasya yAH prasavesasrurApaH
kva svidagraM kva budhna AsAmApomadhyaM kva vo nUnamantaH
sRjaH sindhUnrahinA jagrasAnAnAdidetAH pra vivijrejavena
mumukSamANA uta yA mumucre.adhedetA naramante nitiktAH
sadhrIcIH sindhumushatIrivAyan sanAjjAra AritaHpUrbhidAsAm
astamA te pArthivA vasUnyasme jagmuHsUnRtA indra pUrvIH
|