HYMN 112
indra piba pratikAmaM sutasya prAtaHsAvastava hipUrvapItiH
harSasva hantave shUra shatrUnukthebhiS TevIryA pra bravAma
yaste ratho manaso javIyAnendra tena somapeyAya yAhi
tUyamA te harayaH pra dravantu yebhiryAsi vRSabhirmandamAnaH
haritvatA varcasA sUryasya shreSThai rUpaistanvaMsparshayasva
asmAbhirindra sakhibhirhuvAnaH sadhrIcInomAdayasvA niSadya
yasya tyat te mahimAnaM madeSvime mahI rodasInAviviktAm
tadoka A haribhirindra yuktaiH priyebhiryAhi priyamannamacha
yasya shashvat papivAnindra shatrUnanAnukRtyA raNyAcakartha
sa te purandhiM taviSImiyarti sa te madAyasuta indra somaH
idaM te pAtraM sanavittamindra pibA somamenA shatakrato
pUrNa AhAvo madirasya madhvo yaM vishva idabhiharyantidevAH
vi hi tvAmindra purudhA janAso hitaprayaso vRSabhahvayante
asmAkaM te madhumattamAnImA bhuvan savanA teSuharya
pra ta indra pUrvyANi pra nUnaM vIryA vocaM prathamAkRtAni
satInamanyurashrathAyo adriM suvedanAmakRNorbrahmaNe gAm
ni Su sIda gaNapate gaNeSu tvAmAhurvipratamaMkavInAm
na Rte tvat kriyate kiM canAre mahAmarkaMmaghavañcitramarca
abhikhyA no maghavan nAdhamAnAn sakhe bodhi vasupatesakhInAm
raNaM kRdhi raNakRt satyashuSmAbhakte cidAbhajA rAye asmAn
|