Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 120
Previous - Next

Click here to show the links to concordance

HYMN 120


tadidAsa bhuvaneSu jyeSThaM yato jajña ugrastveSanRmNaH
sadyo jajñAno ni riNAti shatrUnanu yaMvishve madantyUmAH
vAvRdhAnaH shavasA bhUryojAH shatrurdAsAya bhiyasandadhAti
avyanacca vyanacca sasni saM te navanta prabhRtAmadeSu
tve kratumapi vRñjanti vishve dviryadete trirbhavantyUmAH
svAdoH svAdIyaH svAdunA sRjA samadaH sumadhu madhunAbhi yodhIH
iti cid dhi tvA dhanA jayantaM made\-made anumadanti viprAH
ojIyo dhRSNo sthiramA tanuSva mA tvA dabhanyAtudhAnA durevAH
tvayA vayaM shAshadmahe raNeSu prapashyanto yudhenyAnibhUri
codayAmi ta AyudhA vacobhiH saM te shishAmibrahmaNA vayAMsi
stuSeyyaM puruvarpasaM RbhvaminatamamAptyamAptyAnAm
A darSate shavasA sapta dAnUn pra sAkSate pratimAnAnibhUri
ni tad dadhiSe.avaraM paraM ca yasminnAvithAvasA duroNe
A mAtarA sthApayase jigatnU ata inoSi karvarA purUNi
imA brahma bRhaddivo vivaktIndrAya shUSamagriyaHsvarSAH
maho gotrasya kSayati svarAjo durashca vishvAavRNodapa svAH
evA mahAn bRhaddivo atharvAvocat svAM tanvamindrameva
svasAro mAtaribhvarIrariprA hinvanti ca shavasAvardhayanti ca

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License