Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 131
Previous - Next

Click here to show the links to concordance

HYMN 131


apa prAca indra vishvAnamitrAnapApAco abhibhUte nudasva
apodIco apa shUrAdharAca urau yathA tava sharmanmadema
kuvidaN^ga yavamanto yavaM cid yathA dAntyanupUrvaMviyUya
ihehaiSAM kRNuhi bhojanAni ye barhiSonamovRktiM na jagmuH
nahi sthUry RtuthA yAtamasti nota shravo vividesaMgameSu
gavyanta indraM sakhyAya viprA ashvAyantovRSaNaM vAjayantaH
yuvaM surAmamashvinA namucAvAsure sacA
vipipAnAshubhas patI indraM karmasvAvatam
putramiva pitarAvashvinobhendrAvathuH kAvyairdaMsanAbhiH
yat surAmaM vyapibaH shacIbhiH sarasvatItvA maghavannabhiSNak
indraH sutrAmA svavAnavobhiH sumRLIko bhavatuvishvavedAH
bAdhatAM dveSo abhayaM kRNotu suvIryasyapatayaH syAma
tasya vayaM sumatau yajñiyasyApi bhadre saumanase syAma
sa sutrAmA svavAnindro asme ArAccid dveSaH sanutaryuyotu

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License