HYMN 35
hvayAmy agnim prathamaM svastaye hvayAmi mitrAvaruNAv ihAvase |
hvayAmi rAtrIM jagato niveshanIM hvayAmi devaM savitAram Utaye ||
A kRSNena rajasA vartamAno niveshayann amRtam martyaM ca |
hiraNyayena savitA rathenA devo yAti bhuvanAni pashyan ||
yAti devaH pravatA yAty udvatA yAti shubhrAbhyAM yajato haribhyAm |
A devo yAti savitA parAvato 'pa vishvA duritA bAdhamAnaH ||
abhIvRtaM kRshanair vishvarUpaM hiraNyashamyaM yajato bRhantam |
AsthAd rathaM savitA citrabhAnuH kRSNA rajAMsi taviSIM dadhAnaH ||
vi janAñchyAvAH shitipAdo akhyan rathaM hiraNyapraraugaM vahantaH |
shashvad vishaH savitur daivyasyopasthe vishvA bhuvanAni tasthuH ||
tisro dyAvaH savitur dvA upasthAM ekA yamasya bhuvane virASAT |
ANiM na rathyam amRtAdhi tasthur iha bravItu ya u tac ciketat ||
vi suparNo antarikSANy akhyad gabhIravepA asuraH sunIthaH |
kvedAnIM sUryaH kash ciketa katamAM dyAM rashmir asyA tatAna ||
aSTau vy akhyat kakubhaH pRthivyAs trI dhanva yojanA sapta sindhUn |
hiraNyAkSaH savitA deva AgAd dadhad ratnA dAshuSe vAryANi ||
hiraNyapANiH savitA vicarSaNir ubhe dyAvApRthivI antar Iyate |
apAmIvAm bAdhate veti sUryam abhi kRSNena rajasA dyAm RNoti ||
hiraNyahasto asuraH sunIthaH sumRLIkaH svavAn yAtvarvAM
apasedhan rakSaso yAtudhAnAnasthAd devaH pratidoSaM gRNAnaH
ye te panthAH savitaH pUrvyAso.areNavaH sukRtA antarikSe
tebhirno adya pathibhiH sugebhI rakSA ca no adhi ca brUhi deva
|