Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ukthasassabdasya 1
ukthyam 1
uktisu 1
uktva 40
ulah 3
ulajinah 1
ulapam 1
Frequency    [«  »]
40 sabdena
40 sicah
40 striyah
40 uktva
40 yatnam
39 avaktum
39 avyayam
Patañjali
Mahabhasya

IntraText - Concordances

uktva

   Part,  -
1 1 5 | 2/8}            om iti uktvā vṛttāntaśaḥ śam iti evamādīn 2 1 1 | apare punaḥ sici vṛddhiḥ iti uktvā ākāraikāraukārān udāharanti .~( 3 1 1 | 7/47} aviśeṣeṇa kim cit uktvā viśeṣeṇa na iti ucyate .~( 4 1 1 | 10/47} aviśeṣeṇa ṇatvam uktvā viśeṣeṇa nipātanam kriyate .~( 5 1 3 | ātmanepadam iti etau dvau yogau uktvā śeṣāt kartari parasmaipadam 6 1 3 | punaḥ arhati etau dvau yogau uktvā śeṣāt kartari parasmaipadam 7 1 4 | vipratiṣedhe param iti uktvā aṅgādhikāre pūrvam iti vaktavyam .~( 8 1 4 | bahiraṅgalakṣaṇam antaraṅgalakṣaṇe iti uktvā tataḥ vakṣyāmi na ajānantarye 9 1 4 | tadādeḥ grahaṇam bhavati iti uktvā tataḥ vakṣyāmi : <V>kṛdgrahaṇe 10 2 1 | aviśeṣeṇa dvigoḥ ṅīp bhavati iti uktvā samāhāre iti vakṣyāmi .~( 11 2 1 | aviśeṣeṇa goḥ ṭac bhavati iti uktvā dvigoḥ samāhāre iti vakṣyāmi .~( 12 2 4 | 40} aviśeṣeṇa jagdhyādīn uktvā sārvadhātuke na iti pratiṣedham 13 2 4 | atha aviśeṣeṇa alukam uktvā hali na iti vakṣyāmi .~( 14 2 4 | 129} yadi aviśeṣeṇa alukam uktvā hali na iti ucyate bidānām 15 3 1 | aviśeṣeṇa āyādīnām vāvidhānam uktvā sārvadhātuke nityam iti 16 3 3 | vartamānasāmīpye vartamānavat iti uktvā loṭ eva udāhriyate .~(3. 17 3 3 | punaḥ ayam dvau pratiṣedhau uktvā tūṣṇīm āste .~(3.3.135) 18 4 1 | atha aviśeṣeṇa alukam uktvā hali na iti vakṣyāmi .~( 19 4 1 | 64} yadi aviśeṣeṇa alukam uktvā hali na iti ucyate bidānām 20 4 1 | 563 {8/17} aviśeṣeṇa lukam uktvā hali na iti vakṣyāmi .~( 21 5 1 | vyuṣṭādibhyaḥ aṇ bhavati iti uktvā agnipadādibhyaḥ ca iti vaktavyam .~( 22 5 3 | ajādī guṇavacanāt eva iti uktvā aguṇavacanānām api ajādyoḥ 23 6 1 | upadiśya sakāram ādeśam uktvā laghunā upāyena ṣatvam nirvartayati 24 6 1 | upadiśya nakāram ādeśam uktvā laghunā upāyena ṇatvam nirvartayati 25 6 1 | uttarapade anudāttādau iti uktvā apṛthivīrudralkpūṣamanthiṣu 26 6 3 | aviśeṣeṇa saptamyāḥ alukam uktvā akaḥ ataḥ iti vakṣyāmi .~( 27 6 3 | 10/20} na kopadhāyāḥ iti uktvā tataḥ ūṅaḥ ca iti ucyeta .~( 28 6 3 | anyasya duk chakārakayoḥ iti uktvā tataḥ vakṣyāmi aṣaṣṭhyatṛtīyasthasya 29 6 4 | aviśeṣeṇa śāsaḥ it bhavati iti uktvā tataḥ aṅi iti vakṣyāmi .~( 30 6 4 | 83} aviśeṣeṇa ayam īttvam uktvā tasya ajādau lopam apavādam 31 7 2 | aviśeṣeṇa snukramoḥ iḍāgamam uktvā ātmanepadapare na iti vakṣyāmi .~( 32 7 2 | aviśeṣeṇa gameḥ iḍāgamam uktvā ātmanepadapare na iti vakṣyāmi .~( 33 7 2 | vṛtādibhyaḥ iṭpratiṣedham uktvā ātmanepadaparaḥ iṭ bhavati 34 7 3 | śnamimoḥ vyavasthārtham iti uktvā tataḥ ucyate tṛhigrahaṇe 35 7 4 | hi param dīrghatvam iti uktvā tataḥ ucyate na abhyāsavikāreṣu 36 8 1 | prasṛtatarā gatiḥ yat nityam uktvā atiśayaḥ ucyate .~(8.1.4. 37 8 1 | prasṛtatarā gatiḥ yat atiśayam uktvā vīpsādvirvacanam ucyate~( 38 8 3 | 41} kim aviśeṣeṇa satvam uktvā tataḥ iṇaḥ uttarasya sakārasya 39 8 3 | 41} yadi aviśeṣeṇa satvam uktvā iṇaḥ uttarasya sakārasya 40 8 3 | astu tāvat aviśeṣeṇa satvam uktvā iṇaḥ uttarasya sakārasya


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License