Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sabde 20
sabdekadesapratisedhah 1
sabdekadese 1
sabdena 40
sabdesu 19
sabdopadesah 4
sabdopadese 1
Frequency    [«  »]
40 pratyayagrahane
40 purvantah
40 purvatvam
40 sabdena
40 sicah
40 striyah
40 uktva
Patañjali
Mahabhasya

IntraText - Concordances

sabdena

   Part,  -
1 1 P11 | api samānāyām arthagatau śabdena ca apaśabdena ca dharmaniyamaḥ 2 1 P11 | 22 R I.32 -35 {34/35} śabdena eva arthaḥ abhidheyaḥ na 3 1 P14 | I.42 - 47 {18/59} na hi śabdena kim cit vyākriyate .~(P 4 1 1 | syāt na arthanimittakena śabdena bhavitavyam .~(1.1.46.3) 5 1 1 | maukhāḥ srauvāḥ ca śabdasya tu śabdena kaḥ anyaḥ abhisambandhaḥ 6 1 1 | 364 {59/69} śabdasya api śabdena anantarādayaḥ abhisambandhāḥ .~( 7 1 1 | 4/42} anyathājātīyakena śabdena nirdeśaḥ kriyate anyathājātīyakaḥ 8 1 1 | R I.520 - 523 {2/42} <V>śabdena arthagateḥ arthasya asambhavāt 9 1 1 | sañjñāpratiṣedhārtham svaṃrūpavacanam </V>. śabdena uccāritena arthaḥ gamyate .~( 10 1 1 | 24 R I.520 - 523 {7/42} śabdena arthagateḥ arthasya asambhavāt 11 1 2 | etasmāt kāraṇāt na ekena śabdena anekasya arthasya abhidhānam 12 1 2 | 144 {38/61} yadi ca ekena śabdena anekasya arthasya abhidhānam 13 1 3 | 185 {8/84} sarvathā bhavān śabdena eva śabdān ācaṣṭe .~(1.3. 14 1 3 | 10 R II.228 - 229 {12/29} śabdena ca api adhikṛtena kaḥ anyaḥ 15 1 4 | kartā dhīraḥ tatvannītiḥ śabdena arthān vācyān dṛṣṭvā buddhau 16 2 1 | 42/109} arthakṛtena nāma śabdena bhavitavyam .~(2.1.1.3). 17 2 1 | arthān ādiśatā kena cit śabdena nirdeśaḥ kartavyaḥ syāt .~( 18 2 1 | daṇḍaḥ kartā bhūtvā anyena śabdena abhisambadhyamānaḥ karaṇam 19 2 1 | adhikaraṇam bhūtvā anyena śabdena abhisambadhyamānaḥ kartā 20 2 1 | sarvaḥ ca śabdaḥ anyena śabdena abhisambadhyamānaḥ viśeṣavacanaḥ 21 2 2 | 741 {67/134} anyavācakena śabdena anyasya vacanam na upapadyate .~( 22 2 3 | adhikaraṇam bhūtvā anyena śabdena abhisambadhyamānaḥ kartā 23 2 3 | 53/72} arthakṛtena nāma śabdena bhavitavyam .~(2.3.50). 24 3 1 | dhātvarthaḥ kena cit eva śabdena nirdeṣṭavyaḥ iti .~(3.1. 25 3 1 | 186 {3/11} yatra etena śabdena nirdeśaḥ kriyate .~(3.1. 26 3 1 | na śrūyate yatra ca etena śabdena nirdeśaḥ kriyate yatra ca 27 3 1 | 193 - 198 {48/117} anyena śabdena pratyayārthaḥ abhidhīyate .~( 28 3 2 | 254 {16/55} bhūtakālena śabdena nirdeśaḥ kriyate .~(3.2. 29 3 2 | 254 {21/55} avyayavatā śabdena nirdeśaḥ kariṣyate .~(3. 30 3 2 | 55} saḥ tarhi avyayavatā śabdena nirdeśaḥ kartavyaḥ .~(3. 31 3 2 | 22/28} asau yena yena śabdena abhisambadhyate tāvati tāvati 32 3 3 | 12/40} bhaviṣyatkālena śabdena nirdeśaḥ kriyate .~(3.3. 33 3 3 | siddham iti. avyayavatā śabdena nirdeśaḥ kariṣyate .~(3. 34 3 3 | 40} saḥ tarhi avyayavatā śabdena nirdeśaḥ kartavyaḥ .~(3. 35 4 1 | svaraḥ tena ātiśāyikena śabdena uttamasya .~(4.1.78.1) P 36 5 1 | tena raktam rāgāt iti atra śabdena rakte pratyayāḥ utpadyante .~( 37 6 1 | 388 {4/7} śabdasya ca śabdena kaḥ anyaḥ abhisambandhaḥ 38 6 1 | dhātuna yogaḥ bhavati na adya śabdena .~(6.1.108.2) P III.82.21 - 39 7 1 | tarhi artha nimittakena nāma śabdena bhavitavyam .~(7.1.33) P 40 7 1 | vijñāyate bhāṣyate pumān anena śabdena saḥ ayam bhāṣitapuṃskaḥ


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License